SearchBrowseAboutContactDonate
Page Preview
Page 1145
Loading...
Download File
Download File
Page Text
________________ ۳ " प्रतिका टीका प्र. ३ उ. ३ सू.१२५ सर्वप्राणभूतादीनां उत्पन्नपूर्वादिकम् ११२३ सनत्कुमारात्सहस्रारपर्यन्ता पर्याप्त गर्भव्युत्क्रान्तिकतिर्यक्- पञ्चेन्द्रियमनुष्येष्वेवसंख्यातवर्षायुष्केषु नैकेन्द्रियेषु अपि आनतादयो यावदनुत्तरोपपातिकदेवाः च्यविखा न तिर्यक् पञ्चेन्द्रियेष्वपि किन्तु यथोक्तरूपेषु मनुष्येष्वेवेति सू० ॥ १२४ ॥ मूलम् - सोहम्मीसाणेसु णं भंते ! कप्पेसु सवप्पाणा सव्वभूया जाव सत्ता पुढवीकाइयत्ताए जाव वणस्सइकाइयताए देवताए देवित्ताए आसणसयण जाव भंडोवगरणत्ताए उववण्णपुव्वा ? हंता गोयमा ? असई अदुवा अणंतखुत्तों, सेसेसु कप्पे एवं चैव नवरं नो चेव णं देवित्ताएं जाव गेवेजगा, अणुत्तरोववाइएसु वि एवं णो चैव णं देवत्ताए देविताए । सेत्तं देवा । नेरइयाणं भंते !' केवइयं कालं ठिई पन्नत्ता ? गोयमा ! जहणणेणं दसवाससहस्साइं उक्कोसेणं तेत्तीस सार्गरोवमाई | एवं सव्वेसिं पुच्छा, तिरिक्ख जोणियाणं जहन्नेणं अंतो मुद्दत्तं उक्कोसेणं तिग्णि पलिओ माई, एवं मणुस्साण वि देवाणं जहा नेरइयाणं । देवनेरइयाणं जा चेव ठिई सच्चेव संचिटुणा, तिरिक्खजोणियस्स जहन्नेणं अंतो मुहुत्तो उक्को " " P T और गर्भज मनुष्यों में उत्पन्न होते हैं । इसी तरह से ईशान देव भी सीधे यहीं पर उत्पन्न होते हैं सनत्कुमार से लेकर सहस्रार तक 'के देव संख्यात वर्ष की आयु वाले पर्याप्त गर्भज पंचेन्द्रिय तिर्यञ्च और मनुष्यों में ही उत्पन्न होते हैं एकेन्द्रियों में उत्पन्न नहीं होते है | आनत से लेकर यावत् अनुत्तरोपपातिक देव तिर्यक् पंचेन्द्रियों में उत्पन्न नहीं होते हैं किन्तु वे तो मनुष्यों में ही उत्पन्न होते हैं ॥ १२४ ॥ અને ગર્ભૂજ મનુષ્યેામાં ઉત્પન્ન થાય છે. એજ પ્રમાણે ઇશાન દેવ પણ સીધા અહીંયાં જ ઉત્પન્ન થાય છે. સનત્કુમારથી લઈને સહસ્રાર સુધીના દેવા સખ્યાત વર્ષીની આયુષ્યવાળા પર્યાપ્ત ગજ પંચેન્દ્રિય તિયચ અને મનુ. ખ્યામાં જ ઉત્પન્ન થાય છે. એકેન્દ્રિયામાં તેઓ ઉત્પન્ન થતા નથી. આનતથી લઈને યાવત્ અનુત્તરાપપાતિક દેવે તિ`ફ્ પંચેન્દ્રિયેામાં ઉત્પન્ન થતા નથી, પરંતુ તે તે મનુષ્ચામાં જ ઉત્પન્ન થાય છે.’॥ ૧૨૪ ॥
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy