SearchBrowseAboutContactDonate
Page Preview
Page 1070
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्रे एवमधस्तनग्रे वेयकच देवमध्यमग्रे वे यको- परितनग्रैवेयकसूत्राण्यपि १०४८ रिमगेविज्जगा' भावनीयानि । नवरं विसान गाथा- " 'एकात्तरं हिट्टिमे सत्तुत्तरं च मज्झिमए । सयमेगं उवरिमए पंचैव अणुत्तरविमाणा ॥१॥ एकादशोत्तर १११ मधस्तनेषु सप्तोत्तरं च १०७ मध्यमके शतमेक १०० सुपरितने पञ्चैवानुत्तर विमानानि ५ इति ॥ | १ || कुत्र खलु भदन्त ! अनुत्तरोपपातिका देवा विमानि च ? भगवानाह - गौतम ! रत्नप्रभाभूमिभागादुर्ध्वं चन्द्रादिभ्यः परे बहुदुरं सौधर्मे - शान - सनत्कुमार - माहेन्द्रयही बात - 'अहर्मिंदा नाम ते देवा पन्नत्ता समणाउसो' इस सूत्र द्वारा समझाई गई है 'एवं मज्झिम गेवेज्जगा उवरिम गेवेज्जगा' अधस्तन ग्रैवेयकों की तरह मध्यग्रैवेयक और उपरिम ग्रैवेयक के सूत्र भी समझ लेना चाहिये इनके विमानों की गाथा 'एकासुत्तरं हिडिमेसु सतुत्तरं च यमिए सयमेगं उवरिए पंचेव अणुत्तरविमाणा' अधस्तन ग्रैवेयकों में १११ विमान है । मध्यमग्रैवेयकों में १०७ विमान हैं और उपरितन ग्रैवेयकों में १०० विमान है । अव गौतम ने प्रभु से ऐसा पूछा है- 'कहि णं भंते! अणुत्तरोववाइयाणं देवाणं विमाणा पण्णत्ता' हे भदन्त ! अनुतरोपपातिक देवों के विमान कहां पर कहे गये हैं ? 'कहि णं संते ! अणुत्तरोबवाइया देवा परिवसंति' और अनुत्तरोपपातिक देव कहां पर रहते हैं ? इसके उत्तर में प्रभु कहते होय छे, भेट वात 'अहर्मिंदा ते देवा पण्णत्ता समणाउसो' मा सूत्र द्वारा सभलववासां यावेस छे. 'एवं मज्झिमगेवेज्जगा उवरिमगेवेज्जगा, अधस्तन ગ્રેવેયકાના કથન પ્રમાણે મધ્યમ ત્રૈવેયક અને ઉપરિતન ત્રૈવેયકનું કથન પણુ સમજી લેવું. તેમના વિમાના સંબંધી ગાથા આ પ્રમાણે છે. 'एकात्तरं हिट्टिमे सतत्तरं च मज्झिमए । सयमेग उपरिमए पंचेव अणुत्तर विमाणा ॥ १ ॥ અધસ્તન ચૈવેયકામાં ૧૧૧ એકસાને અગીયાર વિમાને છે. મધ્યમ થૈવેયકામાં ૧૦૭ એક્સેાને સાત વિમાના છે. અને ઉપરિતન ગ્રેવેયકામાં ૧૦૦ એક સે વિમાના છે. હવે શ્રી ગૌતમસ્વામી પ્રભુશ્રીને એવું પૂછે છે કે 'कहिणं भंते । अणुत्तरोववाइयाणं देवाणं विमाणा पण्णत्ता' हे भगवन् । अनुत्तरोययाति देवाना विभानो यां आवेला छे ? 'कहिणं भंते ! अणुत्तरोववाइया देवा परिवसंति' मने अनुत्तरोपयाति हेवे। श्यां रहे छे ? या अश्रना
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy