SearchBrowseAboutContactDonate
Page Preview
Page 1071
Loading...
Download File
Download File
Page Text
________________ प्रमेयातिका टीका प्र.३ ३.३ सू.११९ शक्रादिदेवानां परिपदादिनि० १०४९ ब्रह्मलोक-लान्तक-शुक्र-सहस्रारा-ऽऽरणा-ऽच्युतकल्पे त्रीणि चाष्टादशोत्तराणि अवेयकविमानवासशतानि, तत्रैकादशोत्तरं शतमधस्तनौवेयकप्रस्तटेषु सप्तोत्तरं शतं मध्यमग्रैवेयकेषु-परिपूर्णशतमुपरितनौवेयकप्रस्तटेषु, सर्वसंख्या भवन्ति त्रीणि अष्टादशोत्तराणि शतानि, तानि व्यतित्रज्य ततः परं दुरं गतानि नीरजस्कानिर्मल-वितिमिर विशुद्धानि पञ्चदिशि महान्त पञ्चानुत्तरविमानानि विजय-वैजहैं-'गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरमणिज्जाओ भूमिभागाओ उडूं चंदिमसूरिय गहगणणक्खत्तताराख्वाणं बहूणि जोयणाई जोयणसयाणि जाव बहूईओ जोयणकोडाकोडीओ उद्धं दूरं उप्पइत्तो सोहम्मीसाण सणंकुमारमाहिंदे बंभलोगलंतग सुक्कसहस्सार आणय पाणय आरणअच्चुयकप्पे तिन्नि अट्ठारसुत्तरे गेवेज्जग विमाणावासहए वीइवइत्ता' इस रत्नप्रभा पृथिवी के बहुसमरमणीय भूमिभाग से ऊपर चन्द्र सूर्य ग्रह नक्षत्र एवं तारा इनसे भी यावत् बहुत कोडाकोडी योजनों तक आगे दूर जाने पर एवं सौधर्म ईशान, सनत्कुमार माहेन्द्र ब्रह्म लान्तक शुक्र, सहस्रार, आनत प्राणत और आरण अच्युत तथा ११८ ग्रैवेयक विमानों को भी पार करके 'तेण परं दूरं गया नीरया निम्मला, वितिमिरा, विसुद्धा, पंचदिसि, पंचअणुत्तरा महइमहालया विमाणा पन्नत्ता' उनसे भी आगे बहुत ही दूर पर वहुत विशाल देवों के अनुत्तरोपपातिक विमान हैं ये विमान निर्मल नीरजस्क हैं वितिमिर हैं विशुद्ध हैं और पांच दिशाओं में हैं। इनके उत्तरमा प्रभुश्री ४९ छ -'गोयमा ! इमीसे रयणप्पभाए पुढवीए बहुसमरम. णिनाओ भूमिभागाओ उडूढ चंदिमसूरिमगहगणनक्खत्ततारारूवाणं बहूणि जोयणाई बहूणि जोयणसयाणि जाव बहूईओ जोयण कोडा कोडीओ उड्डे दूरं उग्पइत्ता सोहम्मीसाणसणकुमारमाहिंदे बंभलोगलंतगसुक्कसहरसार आणयपाणयअच्चुयकप्पे तिन्नि अट्ठारसुत्तरे गेवेजगविमाणावास वीइवइत्ता' मा २त्नमा पृथ्वीना બહુસમ રમણીય ભૂમિભાગની ઉપર ચંદ્ર સૂર્ય ગ્રહ નક્ષત્ર અને તારાઓ તેનાથી પણ યાવત્ ઘણું કેડા કેડી પેજને સુધી આગળ દૂર જવાથી તથા સૌધર્મ ઇશાન, સનકુમાર, મહેન્દ્ર બ્રહ્મ, લાન્તક, શુક સહસાર, આનત, પ્રાકૃત, અને આરણ અશ્રુત તથા ૧૧૮ એકસે અઢાર વેયક વિમાનેને पा२ ४रीन पY 'तेणं परं दूरं गण नीरया निम्मला, वितिमिरा, विसुद्धा, पंचदिसि, पंच अणुत्तरा, महइमहालया, बिमाणा पण्णत्ता' तेनाथी ५५] माग ઘણેજ દર ઘણું વિશાલ અનુત્તપિપાતિક નામનું દેવેનું વિમાન છે. એ વિમાન નિર્મલ, નીરજક છે. અંધકાર રહિત છે. વિશુદ્ધ છે. અને પાંચ દિશાઓમાં जी० १३२
SR No.009337
Book TitleJivajivabhigamsutra Part 03
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1974
Total Pages1588
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size117 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy