SearchBrowseAboutContactDonate
Page Preview
Page 858
Loading...
Download File
Download File
Page Text
________________ जीवामिग स्पलमिति वा नीलाशोक इति वा नीलझणवीरहति वा नीलबन्धुजीवक इति वा भवेदेवावपाः स्यात् ? नायमर्थः समः, नेपा खल्लु नीलानां तृणाना मणीनां च इत इष्टतरक एन कान्ततर एवं यात्रणेन प्रज्ञप्ता, तत्र यानि तानि लोशितकानि तृणानि च मणयश्च तेषां खलु अयमेतावदूषो वर्णावाप्सः प्रशतः तद्यथा नामकः शशकरुधिरमिति चा, उरभ्ररुधिरमिति नररुधिरमिति वा बाराहरुधिरमिति वा, महिपरुधिरमिति वा चालेन्द्रगोपक इति वा बालदिवाकर इति वा रान्ध्याभ्रराग इति बा, गुञ्जाराग इति वा जात्यहिङ्गुलुरु इलिया, शिलापकालमिति वा पनालाङ्कुर इति वा लोहिताक्षमनिरिति वा लाक्षार इति वा इमिराम इति वा रक्तकम्बल इति वा चीनपिटराशिरिति वा जपाकुसुगमिति का, पारिजातकुसुममिति वा रक्तोपकमिति वा, रक्ताशोक तिवा, रक्तकणवीर इति वा, रक्तवन्धुजीवक इतिवा, भवेदेता. वद्रूपः स्यात् ? नायसर्थः समर्थः, तेषां खल्तु लोहितकानां कृणानां मणीनां च इतइष्टतरक एक यावर्णन मनः। सत्र खलु यानि तानि हारिद्रकाणि वृणानि च मणयश्च तेषां खलु अयमेतावद्रपो वीरासः प्रज्ञता, तद्यथानापका चम्पक इति वा चम्पकत्वगिति चा, चम्पक मेव इति वा हन्द्रिवि वा हरिद्राभेद इति बा, हरिद्रा. गुटिका इति वा हरितालिशेति वा हरितालिशाभेद इति वा हरिमालिकागुटिकति वा, चिकुर इतिवा, विकुरागराश इति त्रा, वरकनक इनिबा, बरकनसनिघर्ष इति वा, सुवर्णशिल्पिज इनि वा, दरपुरुपवलनमिति वा गल्लनीकुमममिति वा, पाकुसुममिति वा, कूष्माण्डिका कुसुममिति दा. कोरण्टसदाम का इति उडवडामुममिति वा, घोपातकी कुसुममिति वा, सुवर्णधिकासुममिति बा, मुइरिण्यकाकुनुममिति वा कोरण्टकवरमाल्यदाम इति वा बीयाकुसु ममिति वा पीताशोक इति वा, पीतकणवीर इति वा पीतबन्धुनीक इति बा, मवेदेतावद् २ः स्यात् ? नायमर्थः समर्थः, तेषां खल हारिद्राणां तृणानां मणीनां च इत इष्टतरक एव याचवर्णन प्रक्षप्तः । तत्र खल्ल यानि तानि शुक्लानि तणानि च मणयक्ष रोपां खलु अगमेतावद्रपो वर्णावासः प्रज्ञप्तः, तथानामकः अङ्ग इति वा जड इति वा चन्द्र तिवा कुन्द इति वा कुमुद इति वा उदकरज इति वा दधिघनमिति बा, क्षीरमिति दा, क्षीरपूरमिदिवा, मावलीलिबा, शारदिक बालारक इति वा ध्मातधौतरूप्यपट्ट इति वा शालिपिष्टगशिरिति या कुमुदराशिरिलि वा भूपाछेवाडीति का पेहुणभिजे इति वा विसमिति वा मृमालिका इति वा गजदन्त इति वा लवंगदलमिति वा पौण्डरीक दलमिति वा सिन्दुवारमा पन्द्राय इति ना श्वेतागोस इति श. वेतबाणवीर इति वा श्वेत बन्धुजीच इति वा, भवेदेताद्रपः स्यात् ? मायमर्थः समर्थः तेषां खलु शुक्लानां तृणानां मणीनां चेत इष्टनरक एन यावद्वर्णेन प्रज्ञप्तः । तेषां खलु भदन्त ! तृणानां मणीनां च कीदशो गन्धः प्रज्ञाप्तः ? तद्यथा नामका कोटपुटानां वा पत्रपुटानां वा,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy