SearchBrowseAboutContactDonate
Page Preview
Page 859
Loading...
Download File
Download File
Page Text
________________ प्रमैयद्योतिका का प्र.३ उ.३ तू.५६ वनपण्डादिकवर्णन ८५ चोयकपुटानां वा, तगरपुटानां वा एलापुटानां वा चन्दनपुटानां वा कुंकुमपुटाना वा, उशीरपुरानो वा, चम्पकपुटानां वा चरुवर पुटानां वा दमनरपुटानां वा जाती पुटानां वा, यूथिकापुटानां वा, मल्लिकापुटानां का, नवमल्लिकापुटानां वा, केतकीपुटानां वा, कपूरपुटानां वा, अनुबाते उभिद्यमानानां दा, निर्मिद्य. मानानां बा, कुटयमानानां वा, रुदिज्जमावानां वा, उन्शीयमाणानां वा, विकीर्यमाणानां वा, परिभुज्यमानानां दा, माण्डाद् भाण्डं संहियमाणानाम् उदारा मनोज्ञा घ्राणमनोनिवृत्तिकराः सर्वतः समन्तात् गन्धा अभिनिसवन्ति, भदेदेतावद्रूपः स्यात् ? नायमर्थः समर्थः, तेषां खलु तृणानां मणीनां चेतः इष्टतरक एवं यावद मन आमतरक एव गन्धः मशः । तेषां सच भदन्त | तृणानी मणीनां च कीदृशः स्पर्शः प्रज्ञप्तः ? सवधानामक-आजिनकनिति बा, रुतमिति वा, बूर इति वा, नवनीतमिति वा, हंसमतुलीति वा, शिरीपञ्चसुनिचितमिति था, बालमुकुद पत्रराशिरिति बा, भवेदेतानद्भूयः स्यात् ? नायमर्थः समर्थी, तेषां तृणानां मणीनां चेत इष्टतरक एव यावत् रूपर्शः प्रज्ञशः । तेषां खल्लु भदन्त ! कृणानां पूर्वापरदक्षिणोत्तरागतैतिर्मन्द मन्दमे जिलानां व्येजितानां कम्पिवानां क्षोमितानां चालितानां स्पन्दितानां घहितानामुदीरितानां कीदृशः शब्दः प्रज्ञप्तः, तद्यथानामः शिविकाया वा, स्यन्दमानिकाया घा, स्थवरस्य बासनस्य सघण्टाकस्य सतोरणवरस्य सनन्दिघोषस्य सझिकिणीहेमजालपर्यन्तपरिक्षिप्तस्य हैमवतक्षेत्र चित्रविचित्र तैनिशानक नियुक्तदारुकत्व सुपिनद्धारकमण्डलधुगकस्य कालायससुकृत. नेमियन्त्रकर्मण आकीर्णवर-तुर सुसंप्रयुक्तस्थ कुशलनरछेकलारथि संपरिगृहीतस्य शरशतद्वात्रिंशत्तोरणपरिमण्डितस्य सकंकटातलकस्य सचापशरमहरणावरण भृतस्य बोधयुद्धसज्जस्य राजाहणे बा, अन्तःपुरे वा, रस्ते वा मणिकुट्टिमतले अमीक्षणमभीक्ष्णमभिघटयमानस्य अभिनिव_मावस्य वा ये उदरा मनोज्ञाः कर्णमनोनिखिकराः सर्वतः समन्ताव रामा अभिनिःस्त्र बन्ति, भवेदेवावद्रपः स्याद ? नायमर्थः समर्थ:--पथानामकः वैताहिक्या थीणाया उसरमन्दामूर्छिताया अङ्के सुमतिष्ठाया श्चन्दनसारजोणपरिवट्टितायाः कुचलनरनारीसुपरिगृहीतायाः प्रदोष प्रत्युपकालसमये मन्दं मन्दमेजिताया व्यजितायाः कर्मितायाः क्षोभितायाः चालितायाः स्पन्दिताया हितायाः उदीरिताया उदारा मनोज्ञाः कर्णमनोनि तिकराः सर्वतः समन्तात् शब्हा अभिनि सनन्ति, मवेदेतान्द्रपः स्यात, नायमर्यः समर्थः, तथानामकः निराणांचा किंपुरुषाणांबा, महोरशाणां बा, गन्धर्वाणां वा, भद्रशालवनगतानां दा नन्दनवनगतान का, सोमनसवनमतानां पण्डकवनगतानां वा, हिमवतमळ्यमन्दरगिरिगुहासमागतानां वा, एमतः संहितानां संमुखागतानां समुपविष्टानां यमुदितमक्रीडितानां गीतरविगन्धर्वपितमनसा
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy