SearchBrowseAboutContactDonate
Page Preview
Page 857
Loading...
Download File
Download File
Page Text
________________ ८३३ प्रमेयधोतिका टीका प्र.३ ७.३ सू.५३ वमपण्डादिकत्र निम् लियं सकुहरगुंजंतरलतंती सुमंउत्तं तालसुसंपउत्तं तालसमं लयसुसंपउत्तं गहसुसंपउत्तं मणोहरं माउरिभियपयसंचार सुरई सुणइं वरचारुरूवं दिव्यं गेयं पणीयाणं भवेश्यावे सिया, हंता गोयमा ! एवंभूए लिया ॥सू०५३॥ छाया-तस्याः खलु जगत्या उपरि बहिः पद्मवरवेदिकाया अत्र खलु एको महान वनपण्डः प्रज्ञप्तः देशोने द्वे योजने चक्रवालविष्कम्भेण जगती समकः परिक्षेपेण कृष्णः कृष्णावभासो यावत् अनेकशस्टरथयानयुग्यशिबिकास्यन्दमानिकाप्रतिमोचनाः सुरम्याः प्रासादीयाः ४, तस्य खलु वनपण्डस्यान्तबहुसामरमणीयो भूमिभागः प्राप्तः स यथानामकः आलिङ्ग पुष्करमिति वा मृदङ्ग पुष्करमिति वा सरस्वलमिति वा करतल. मिति वा आदर्शमण्डलमिति वा चन्द्रमण्डलमिति वा सूर्यमण्डलमिति वा उरभ्रचर्म इति वा वृषाचर्म इति वा वराहचर्म इति वा सिंहचर्म इति वा व्याघ्रचर्म इति वा वृकचर्म इति वा द्वीपिचर्म इति वा, अनेकशङ्कुकीलकसहस्रविततः, आवर्त भत्यावर्त्तश्रेणि प्रश्रेणि स्वस्तिक सौवस्तिक पुष्यमाणवर्द्धमानक मत्स्याण्डकमकराण्डक जारमारपुष्पावलि पद्मरत्रसासरतरङ्ग बासन्तीपद्मल लाभक्तिचित्रैः सच्छायैः समरीचिकैः सोधोते नाविधएचवणे, स्तृणैध मणिसिन्धोपशोभितः तद्यथा-कृष्णैरिच्छु क्लः। तत्र खलु यानि लानि कृष्णानि तृणानि च मणयश्व, तेपां खल्ल अयमेतावद्रूपो वर्णावाप्तः प्रज्ञप्त सुधथा नामका-जीमृत इति दा, अञ्जनमिति वा अनमिति वा गुलिका इति दा नवमिति वा धवलगुटिका इति भ्रमर इति वा भ्रमराकविकेति वा भ्रमरपत्रगतसार इति वा जम्बूफलामिति वा आर्द्रारिष्ट इति वा परपुष्ट इति वा गज इति वा गजकलम इति वा कृष्णसर्प इति वा कृष्णकेसर इति वा आकाशथिग्गळमिति का कृष्णाशोफ इति वा कृष्णकणवीर इति वा, कृष्णबन्धु जीव इति वा, भवेदेवावगुएः स्याद ? गौतम ! नायसर्थः समर्थः, तेषां खल कृष्णानां तृणानां मणीनां चेत, इष्टनरक एवं कान्ततरक एव मियतरक एव मनोज्ञ. तरक एल मन आमनरक एव वर्णेन प्रजप्तः। तत्र खल्ल यानि जानि नीलानि तृणानि च मणयश्च, तेषां खल्ल अयमेतावदूपो वर्णावामः प्रजाः तथानामको-भृग इति वा भृङ्गपत्रमिति वा चाप इति चाषपिल मिति वा शुरु इति वा शुक्रपिच्छ मिति वा नीली इति वा नाली भेद इति वा, नीलीगुटका इति दा श्यामक इति वा उच्चंतग इति वा बलराजी इति वा हलधरवसनमिति ना मयूरग्रीवेति वा पारावतमीवेति वा अतमीकुसुममिति वा अञ्जनकेशिका कुसुममिति वा नीलो जी९१०५
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy