SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ जीवामिगमले ७५० व.ह्यायां पर्पदि देवीनां कियन्तं कालं स्थितिः प्रज्ञा ? गौतम ! धरणम्य राज्ञ अभ्य. मारिकायां पर्पदि देवानां सातिरेकमधल्योपमं स्थितिः प्रज्ञप्ता, माध्यमिकायां पर्पदि देवानामपल्पोपमं स्थितिः प्रज्ञप्ता, वाह्यायां पदि देवानां देशोनमर्द्ध पल्योपमं स्थितिः प्रज्ञप्ता, आभ्यन्तरिकायां पर्पदि देवीनां देशीनगर्ध पल्योपमं स्थिति प्रज्ञप्ता, माध्यमिकायां पदि देवीनां सातिरेकं चतुर्भागएल्योपमं स्थितिः प्रज्ञप्ता, वाह्यायां पर्पदि देवीनां चतुर्भागपल्योपम स्थितिः प्रज्ञप्ता, अर्थों यथा चमरस्य । कुन खल्लु भदन्त ! औत्तराणां नागकुमाराणां यथा स्थानपदे यावद्विहरगि। मृतानन्दस्व खलु भदन्त ! नागकुमारेन्द्रस्य नागकुमारराजस्याभ्यन्तरिका पदि कति देवसाइसरव्यः प्रज्ञप्ताः साध्यमिकायां पर्षदि कति देवसाहस्यः प्रज्ञप्ता। आभ्यन्तरिकायां पर्पदि कति देवीशतानि, माध्यमिकायां पर्षदि कति देवीशवानि प्रज्ञमानि, बाह्यायां पर्पदि कति देवोशतानि प्रज्ञप्तानि ? गौतम ! भृतानन्दस्य खल्ल भदन्त ! नागकुमारेन्द्रस्य नागकुमारराजस्याऽऽभ्यन्तरिकायां पदि पश्चाशदेवतहस्राणि प्रज्ञप्तानि माध्यमि कायां पर्षदि पष्टिदेवसाहसस्न्यः प्रज्ञप्ताः बाह्यायां पर्पदि सप्ततिर्देवसाहसस्यः पज्ञप्ताः, आभ्यन्तरिकायां पर्षदि द्वे पञ्चविंशे देवीशते प्रज्ञप्ते, माध्यमिकायां पर्ष दि द्वे देवीशते प्रज्ञप्ते, वह्यायां पर्षदि पश्च सप्तं देवीशतं प्रज्ञप्तम् । भूता नन्दस्य खलु भदन्त ! नागकुपारेन्द्रस्य नागकुमारराजस्य आभ्यन्तरिकायों पर्पदि देवानां भियन्तं कालं स्थितिः प्रज्ञप्ता, यावद्वाह्यायां पर्षदि देवीनां कियन्तं कालं स्थितिः प्रज्ञप्ता ? गौतम! भूतानन्दस्य खलु आभ्यन्तरिकायां पर्षदि देवानां देशोनं पल्योपमं स्थितिः प्राप्ता, माध्यमिक्षायाँ पर्षदे देवानां सातिरेकमपल्यापम स्थितिः प्रज्ञप्ता, बाह्यायां पर्षदि देवानामर्धपल्योपम स्थितिः प्रज्ञप्ता, माध्यमिकायां पर्पदि देवीनां देशोनमर्धपल्पोपम स्थिति मज्ञप्ता, बाह्यायां पर्पदि देवीनां सातिरेकं चतुर्भागपल्योपम स्थितिः प्रज्ञप्ता, अर्थों यथा चमरस्य । अवशेषाणां घेणुदेवादीनां महाघोषपर्यवसानानां स्थानपदवक्तव्यता निरव या मणितव्या, पर्षदो यथा धरण-भूतानन्दानाम् (शेषा भवनपतीनाम्) दाक्षिणात्यानां यथा धरणस्थ औसराणा यथा भूतानन्दस्य, परि. माणमपि स्पितिरपि ।मु० ४८॥ दक्षिण तथा उत्तर के असुरकुमारों के भवनादि का वर्णन करके अपनागकुमारों के भवनादिका वर्णन करते हैं। દક્ષિણ અને ઉત્તર દિશાના અસુરકુમારેના ભવનાદિ દ્વારેનું વર્ણન કરીને वे नमाना मनाहि दारानुन ४२पामां आवे छे. 'कहि णं भसे
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy