SearchBrowseAboutContactDonate
Page Preview
Page 771
Loading...
Download File
Download File
Page Text
________________ प्रमैययोति का टीका म.३ उ.३ रु.४८ नागकुमाराणां भवनादिद्वारनिरूपणम् ७४५ ____भूयाणंदस्स पं भंते! नागकुलारिंदम नागकुमाररन्नो अभितरियाए परिसाए देवाणं केवइयं कालं ठिई पन्नत्ता जाव बाहिरियाए परिसाए देवीणं केवइयं कालं ठिई पन्नता? गोयमा! मृयागंदस्लणं अतिरियाए परिलाए देवाणं देसूर्ण पलिओवमं ठिई पन्नत्ता, मज्झिमियाए परिसाए देवाणं साइरेगं अद्धपलिओवसं ठिई पन्नत्ता बाहिरिवाए परिसाए देवाणं अद्धपलिओवमंठिई पन्नत्ता अभितरियाए परिसाए देवीणं अद्धपलिओवमं ठिई पन्नत्ता मज्झिमियाए परिसाए देवीणं देसूणं अद्धपलिओमंठिई पन्नत्ता, बाहिरियाए परिसाए देवीणं साइरेग च उभागं पलिओवमं ठिई एन्लत्ता, अरे जहा यमरस्स, अवलेसाणं वेणुदेवादीणं महाघोलपज्जवलाणाणं ठाणपद वत्तवया निरवयवा भाणिया, परिताओ जहा धरणभूयाणं दाणं (सेसाणं सत्रणवई) दाहिणिल्लाणं जहा धरणस्त उत्तरिल्लाणं जहा भूयाणंदस्त परिमाण पि ठिई चि॥सू० ४८॥ छाया-कुत्र खलु भदन्त ! नागकुलाराणां देवानां भवनानि प्राप्तानि ? यथा स्थानपदे यावद् दाक्षिणात्या अपि प्रष्टव्या लावत्, धरणोऽत्र नागकुमारेन्द्रो नागकुमारराजः परिवसति यावद विहरति ।। धरणस्थ खलु भदन्न । नागकुमारेन्द्रस्य नागकुमारराजस्य कति पर्षदः प्रज्ञप्ता: ? गौतम ! तिनः पपैदः, ता एव यथा चमरस्य । धरणस्य खलु भदन्त । नागकुमारेन्द्रस्य नागकुमारराजस्य आभ्यन्तरिकायां पर्षदि कति देवसहस्राणि प्रज्ञप्तानि यावद् बाह्यायां पदि कति देवीशतानि मज्ञप्तानि ? गौतम ! धरणस्प खलु नागनारेन्द्रस्य नागकुमारराजस्य आस्यतरिकाशं पर्षे दि षष्टिदेवसहस्राणि, माध्यमिकाशं पदि सप्ततिर्देनसहस्राणि, बाह्यायां पदि अशीतिर्दवसहस्राणि, आरूपन्तरिकायां पर्षदि पञ्च सततं देवीशतं माध्यमिकायां पर्षदि पञ्चाशदेवीशतं यज्ञप्तम् बाह्यायां पर्षदि पञ्चविंशतिर्देवीशतं मज्ञप्तम् । धरणस्य खलु राज्ञ अभ्यन्तरिक्षायां पदि देवानां कियन्तं कालं स्थितिः प्राप्ता, माध्यमिकायां पर्यदिशानां कियन्तं कालं स्थिति मज्ञप्ता? वाह्या पपैदि देवानां कियन्त कालं स्थितिः प्रज्ञप्ता ? आन्तरिकायां पर्पदि देवीनां कियन्तं कालं स्थिति प्रज्ञप्ता ? मध्यमिकायां पर्पदि देवोनां किप काल स्थितिः प्रज्ञप्ता,
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy