SearchBrowseAboutContactDonate
Page Preview
Page 773
Loading...
Download File
Download File
Page Text
________________ प्रभैयद्योतिका टीका प्र. ३ उ. ३ सू.४८ नागकुमाराणां भवनादिद्वारनिरूपण ७५१ टोका- 'कहि णं भंते ! नागकुमाराणं देवाणं भवणा पन्नत्ता' कुत्र - कम्मिन् स्थाने खलु भदन्त ! नागकुमाराणं देवानां भवनानि प्रज्ञप्तानि - कथितानीति प्रश्नः, उरयति प्रज्ञापनातिदेशेन - 'जहा' इत्यादि, 'जहा ठाणा दे दाहिल्लाविच्छिन्ना जाव धरणे एत्थ नागकुमारिंदे नागकुमारराया परिवसा जाब विरइ' एव यथा ज्ञापनायां स्थानाख्ये द्वितीयपदे तथा वक्तव्यं यावद्दाक्षिणात्या अपि नागकुमाराः प्रष्टव्या य व धरणनामकोऽच नागकुमारेन्द्रो नागकुमारराजः परिवति यावद्विहरति, इति पर्यन्तं स्थानपदोक्तः पठ ेऽत्र संग्रह्यः । PREDETI CENT सम्प्रति-धरणेन्द्रस्य पर्षन्निरूपणार्थमाह- 'घरणस्स णं भते !' इत्यादि, धरणग्स णं भंगे' धरणस्य- धरणनामकस्य खलु भदन्त | 'नागकुमारिदस्स नागकुमार रनो' नागकुमारेन्द्रस्य नागकुमारराजस्य 'कइ परिलाओ पन्नत्ताओ' कति किय 'कहिणं भंते !' नागकुमाराणं देवाणं भणा पण्णत्ता ? इत्यादि । टीकार्थ- श्रीगौतमस्वामीने प्रभुश्री से ऐसा पूछ। है है भदन्त | नागकुमार देवों के भवन कहाँ पर है ? उत्तर में प्रभुश्री कहते हैं । 'जहा ठाणपदे जाय दाहिणिल्लाबि पुच्छियन्दा जाव धरणे' हे गौतम इस सम्बन्ध में जैसा कथन प्रज्ञापनासूत्र के द्वितीय स्थान पद में किया गया है वैसा ही वह कथन यहां पर भी समज लेना चाहिये यावत् दाक्षिणात्य-दक्षिणदिशावर्ती नागकुमारदेव कहाँ पर रहते हैं ऐसा भी पूछना चाहिये और वहां पर नागकुमारों का इन्द्र एवं नागकुमारों का राजा धरण रहता है इस पाठ तक का प'ठ यहां वहां से लेकर कह लेना चाहिये । 'धरणस्त णं भंते' नागकुमारिदस्य नागकुमाररण्णो कति परिसाओ' हे भदन्त ! नागकुमारों के इन्द्र और नागकुमारों के राजा धरण की कितनी परिनागकुमारदेवाणं भवणा पण्णत्ता' इत्यादि ટીકા –શ્રીગૌતમસ્વામી નાગકુમારેાના સંબધમાં પ્રશ્ન કરતાં પ્રભુશ્રીને 'कहिणं भते ! नागकुमारदेवाणं भवणा पण्णत्ता' हे भगवन् ! नागકુમાર દેવાના લવને કયાં કહ્યા છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી શ્રીગૌતમ स्वाभीने हे छे } 'जहा ठाणपदे जाव दाक्षिणिल्ला वि पुच्छियव्वा जाव धरणे' हे ગૌતમ ! આ વિષયમાં પ્રજ્ઞાપના સૂત્રના બીજા સ્થાનપદમાં જે પ્રમાણેનું કથન કરવામાં આવેલ છે. એજ પ્રમાણેનું કથન અહીયાં પણ કહી લેવું જોઈએ. યાવત્ દાક્ષિણાત્ય દક્ષિણ દિશામાં રહેવાવાળા નાગકૃમાર દેવ કર્યાં રહે છે ? આ પ્રમાણે પ્રશ્નોત્તર કરીને તે કથન ત્યાં નાગકુમારાના ઈંદ્ર તથા નાગકુમારેને રાજા ધરણ રહે છે? આ પાઠ પન્ત ત્યાંનું કથન અહિંયાં કહેવુ' જોઇએ 'धरण णं भते ! जागकुमारिदस्स नागकुमाररण्णो कति परिखाओ
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy