SearchBrowseAboutContactDonate
Page Preview
Page 735
Loading...
Download File
Download File
Page Text
________________ restant टीका प्र. ३ उ. ३ . ४४ हयकर्णडीवनिरूपणम् शुद्धदन्तद्वीपो वर्त्तते तात्पर्यन्तमिति, एकोरुक द्वीपादारभ्याऽष्टाविंशतितमशुद्धदन्त द्वीप पर्यन्ताना मौचराणामष्टाविंशत्यन्तरद्वीपानां सर्व वर्णनं पूर्ववदेव वाच्यमिति, 'जाव' इति यावत्प्रकरण समाप्ति पर्यन्तमिति । उपसंहरन्नाह - 'सेतं अंतरदीवगा ' ते एते अन्तरद्वीपका इति, ते - ये पूर्व प्रदर्शिताः एते - अत्रोपदर्शिता अन्तरद्वीपा यथाक्रमं प्रदर्शिता इति ॥ 'अन्तरद्वीपक मनुष्यान निरूप्याकर्मभूमक मनुष्यान् निरूपयितुमाह-' से कि तं' इत्यादि, 'से किं तं अम्भभूमग मणुस्सा' अथ के ते अभूमक मनुष्याः ? इति प्रश्नः, भगवानाह - 'अक्रम्भभूमग मणुस्ता तीसवीहा पन्नत्ता' अकर्मभूमकमतुष्या त्रिशद्विधाः- त्रिंशत्यकारकाः प्रज्ञप्ताः कथिताः, 'तं जहा' तद्यथा - 'पंचहि हेमवरर्हि' पञ्चभिर्हेमवतैः, 'एवं' एवम् अनेन प्रकारेण पञ्चभिर्हेम तैः पश्चभिर्हरिवर्षेः, पञ्चभिः रम्यकवर्षैः, पञ्चभिर्देवकुरुभिः पञ्चभिरुत्तरकुरुभिरितित्रिंशत्क्षेत्रभेदै स्वदुत्पन्ना मनुष्या अपि त्रिंशद् भवन्ति इति । एतदेव 'जहा' इति सूत्र पदेन प्रदश्यते - 'जहा' इत्यादि, 'जहा पण्णत्रणापदे जाव पंचहि उत्तरकुरुर्हि' यथा द्वीप तक ये अन्तरद्वीप यहाँ अठाईस है । इन सबका वर्णन दक्षिण दिशा के अन्तरद्वीपों के वर्णन जैसा ही है । इस तरह यहां तक अन्तरद्वीपों का वर्णन किया गया है यहां तक अन्तरद्वीपों के मनुष्यों का निरूपण करके अब अकर्मभूमिक मनुष्यों का निरूपण करते हैं- 'से किं तं' इत्यादि । 'सेकिं ते अकस्मभूमगमणुस्सा' हे भदन्त ! अकर्मभूमिक मनुष्य कितने प्रकार के हैं ? इसके उत्तर में प्रभुश्री कहते हैं-हे गौतम' अकम्मभूमगमणुस्सा तीसबीहा पण्णत्ता' अकर्मभूमक मनुष्य तीस प्रकार के कहे गये हैं । 'तं जहा' जो इस प्रकार से हैं- 'पंचहि हेमवएहिं' पांच हैमवत क्षेत्र के मनुष्य 'एवं जहा पण्णत्रणा पदे जाव पंचहि उत्तरकुरुर्हि' મળીને અઠયાવીસ અંતરદ્વીપા અહિઁ કહેલ છે. તે બધાનુ વર્ણન દક્ષિણ દિશાના અતર દ્વીપાના વન પ્રમાણેજ છે. આ રીતે આટલા સુધી અ ંતર દ્વીપાનું વર્ણન કરવામાં આવેલ છે. આ રીતે આટલા સુધી અતરદ્વીપાના મનુષ્યાનુ નિરૂપણ કરેલ છે. हवे अर्मभूमिना भनुष्योनु' नि३ ७१३ १२वामां आवे छे. 'से कि' त' इत्यादि 'से किं त अकम्मभूमग मणुस्सा' हे भगवन् भूमिना मनुष्यो કેટલા પ્રકારના છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી કહે છે કે હે ગૌતમ ! 'अम्मभूमग मणुस्खा तीत विहा पण्णत्ता' अमभूमिना मनुष्यो श्रीस प्रारना वामां आवे छे. 'त' जहा' ने भी प्रभाये थे. 'पंचहि हेमवरहि' यां अारना डैभवतक्षेत्रना मनुष्यो 'एवं जहा पण्णवणापदे जाव पचहि उत्तर नी० ९०
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy