SearchBrowseAboutContactDonate
Page Preview
Page 734
Loading...
Download File
Download File
Page Text
________________ श्रीवाभिगम ७१२ दीवे' जम्बूद्वीप नामके द्वीपे 'मंदरस्स पव्वयस्स' मन्दरनामकपर्वतस्य 'उत्तरेण' उत्तरेण - उत्तरस्यां दिशि 'सिहरिस्त वासधरपव्वयस्स' शिखरिणःशिखरि नामक वर्षधरपर्वतस्य 'उत्तरपुरस्थि मिल्काओ चरिमंताओ' उत्तरपौरस्त्यात् चरमान्तात् ' लवणसमुद्दं तिनि जोयणसयाई ओगाहित्ता' त्रीणि योजनशतानि लवणसमुद्रं व्यतिक्रम्य ' एवं जहा दाहिणिल्ला णं तहा उत्तरिल्काणं, भाणियन्त्रं ' एवं यथा दाक्षिणात्याना मेकोरुक मनुष्याणां वर्णनं कृतं तथैवोत्तराणामपि वर्णनं भणितव्यम् | 'णवरं' नवरम् - विशेषोऽयम् तत्र दाक्षिणात्यैकोरुकादि प्रकरणे क्षुदविद्वधपर्वतस्य विदिशासु' इति मोक्तम् अत्रीतरेको रुकादि प्रकरणे 'सिहरिस्स वासहरपन्नयस्स विदिसासु' शिखरिणो वर्षधरपर्वतस्य विदिक्षु इति वक्तव्यम् । किं नामक द्वीप पर्यन्तम् ? इत्याह- 'एवं जाव' इत्यादि, एवम् अनेन प्रकारेण 'जाव सुद्धदंतदीवेत्ति' यावत् शुद्धदन्तद्वीप इति सप्तम चतुष्कस्यान्तिम'गोयमा' जम्बूद्दीवे दीवे मंदरस्त पञ्चयस्स उत्तरेणं सिहरिस्स वासहर पव्वयस्त उत्तरपुर स्थिमिल्लाओ चरिमंताओ लवणसमुद्दे तिष्णि जोयणसयाई ओगाहित्ता एवं जहा दाहिजिल्लाण तहा उत्तरिल्लाणभाणियन्वं, णवरं सिहरिस्त वासहरपव्वयस्स विदिसासु एवं जाव सुद्धदंत दीवेत्ति जावसेत्तं अंतरदीवगा' जम्बू द्वीप नाम के इस द्वीप में जो सुमेरु पर्वत है उसकी उत्तर दिशा में जो शिखरी नाम का वर्षधर पर्वत है उसकी ईशान दिशा के चरमान्त से लवणसमुद्र में तीन सौ योजन चलने पर जैसा कि दक्षिण दिशा के एंकोरुक मनुष्यों का द्वीप कहा गया है उसी तरह से उत्तर दिशा के एकोरुक मनुष्यों का भी एकोरुक नाम का द्वीप कहा गया है ये उत्तर दिशा के अन्तरद्वीप शिखरी पर्वन की दादाओं पर है और ये उसकी विदिशाओं में हैं। शुद्धदन्त 'गोमो | जम्बुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरेण सिहरिस्स वासहर पव्वयस्म उत्तर पुरथिमिल्लाओ चरिमताओ लवणसमुद्द तिन्नि जोयणसयाइ ओगाहित्ता एवं जहा दाक्षिणिल्लाणं तहा उत्तरिल्लाणं भाणियव्वं नवर सिहरिरस वामहर पव्वयस्स विदिषासु एवं जाव सुद्धदांत दीवेचि जाव से त्तं अतरदीवगा' 'जूद्वीप નામના માદ્વીપમાં જે સુમેરૂ પર્વત છે તેની ઉત્તર દિશામાં શિખરી નામના જે વધર પવત છે તેની ઈશાન દિશાના ચરમાન્તથી લવણુ સમુદ્રમાં ત્રણસે યેાજન ચાલવાથી જેમ દક્ષિણ દિશાના એકારૂક મનુષ્યોના દ્વીપ કહેલ છે, તેજ રીતથી ઉત્તર દિશાના એકાક મનુષ્યના પણ એકાક નામના દ્વીપ કહેવામાં આવેલ છે. એ ઉત્તર દિશાના અંતરદ્વીપ શિખરી પની દાઢા પર આવેલ છે. અને તે તેની વિદિશામાં છે. શુદ્ધદ તદ્વીપ પર્યન્તના બધા -
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy