SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ उ. ३ . ३९ एकोरुकस्थानामाहारादिकम् ફર્ दीवे दीवे' सन्ति खलु भदन्त ! एकोरुकद्वीपे द्वीपे 'गेहाणि वा गेहायणाणि वा ' गृह वा गृहायनानि वा, गृहा अस्मद्गृह सदृशा-स्था, गृहायनानि, तत्र गृहाणाम् भयनं मार्गः गृहपङ्क्तौ गमनमार्गः, वानि संति किं वा ? इति प्रश्नः, भगवानाह 'गोयमा' हे गौतम! 'गो-इणद्वे समट्टे' नायमर्थः समर्थ:- :-तत्र गृहादिकानि न सन्तीत्यर्थः, यतस्ते ' रुक्ख गेहालया णं ते मणुयगणा पण्णत्ता समणारसो' वृक्ष हालयाः खलु ते मनुजगणाः प्रज्ञप्ताः हे श्रमणायुष्मन् ! वृक्षा एव तेषां गृहादयः, वृक्षमात्राश्रयमाश्रित्य ते मनुजा वसन्ति न तु तदतिरिक्त गृहादेस्तेपारावश्यकतेति भावः । ' अस्थि णं भंते ! एगोरुय दीवे दीवे' अस्ति खलु भदन्त । एकोरुकद्वीपे द्वीपे 'गामाइ चा ' ग्रामा इति वा 'नगराइ वा' नगराणीति वा 'जाब संनिवेसाइ वा' यावत्सन्निवेशा इति वा, यावत्पदेन खेट बटादीनां सग्रहो भवतीति प्रश्नः, भगवानाह - 'णो इट्टे समट्टे' नायमर्थ समर्थः तत्र एकोरुकद्वीपे ग्रामादयो न भवन्तीति भावः । 'जहिच्छिय कामगामिणो वे मणुषणा पण्णत्ता समणाउसो' वाले ये वृक्ष कहे गये हैं । 'अत्थि णं भंते! एगोरूप दीवे दीवे गेहाणि वा हायणाणि वा' हे भदन्त ! एकोरूप नाम के द्वीप में घर अथवा घरों के बीच का मार्ग हैं क्या इसके उत्तर में प्रभु श्री कहते हैं-'णो इट्ठे समट्टे' हे गौतम | ऐसा अर्थ समर्थ नहीं है । 'रुकखगेहालयाणं ते मणुत्रा पणसा' क्योंकि वृक्ष ही आश्रयस्थान जिन्हों का ऐसे ही वे - मनुष्य कहे गये हैं | 'अस्थि भंते ! एगोरुव दीवे २, गामइ वा नगराइ या जाय सन्निवेसाह वा' हे भदन्त ! एकोरुक द्वीप में क्या ग्राम या नगर यावत् सन्निवेश हैं - यहां यावत्पद से खेट - हर्बट आदिकों का ग्रहण हुआ है इसके उत्तर में प्रभु श्री कहते हैं- 'जो हणडे समट्टे' हे गौतम ! यह अर्थ समर्थ नहीं है अर्थात् यहां पर ग्राम आदि कुछ भी वृक्ष उद्या छे. 'अस्थि णं भते ! एगोरूय दीवे गेहाणिवा मेहायाणि वा ' હે ભગવન એકેક નામના દ્વીપમાં ઘર અથવા ઘાની વચ્ચેના રસ્તા છે ? या प्रश्नना उत्तरमां अनुश्री छे हैं णा इणट्टे समट्टे' हे गौतम सेवा अर्थ समर्थित थतो नथी. 'रुकुख गहालयाणं वे मणुया पण्णत्ता' भ वृक्षोण भेगोना माश्रयस्थान ३५ हे, सेवान ते मनुष्या ह्या छे, 'अस्थि णं भवे ! एगोरूय दीवे दीवे गामाइ वा नगराई वा, जाव सन्निवेखाइ वा' डे ભગવન એકરૂક દ્વીપમાં ગ્રામ અથવા નગર કે સન્નિવેશ છે ? અહીયાં યાવત્યદથી ખેટ, કટ વિગેરે પદે ના સંગ્રહ થયેલ છે આ પ્રશ્નના ઉત્તરમાં પ્રભુશ્રી गौतमस्वाभीने हे हे हे 'णा इणट्टे समट्टे' हे गीतभ ! आा अर्थ अरोर નથી. અર્થાત્ ત્યાં આગળ ગામ વિગેરે કઇ પશુ નથી, કેમકે ત્યાંના મનુષ્યે 'जच्छि कामगामिणो से मणुयगणा पण्णत्ता' पोतानी इच्छा प्रभा गमन
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy