SearchBrowseAboutContactDonate
Page Preview
Page 652
Loading...
Download File
Download File
Page Text
________________ जीवाभिगमसूत्र यथेच्छितकामगामिनः स्वेच्छानुसार गमनशीला: न तेषां ग्रामादीनामावश्यकता वर्तते, एताशास्ते मनुजगणाः प्रज्ञप्ताः कथिताः हे श्रमणायुष्मन् ! 'अत्यि णं भंते ! एगोरुय दीवे २' अस्ति खल्ल भदन्त । एकोषकद्वीपे खलु द्वीपे 'असीइ वा' असिरिति वा असिः-खड्गा, इति वा 'मसीइश' मपी-कज्जलं 'स्याही' इति प्रसिद्ध मपीपात्रं वा यमुपजीव्य लेखका उपजीवन्तीति । 'कसीइ वा कपीरिति वा कृषिः कर्षणम् रिणीति का पण्यमिति वा, पण्यं-क्रयाणकम् 'दणिज्जाइ वा' वाणिज्यमिति वा, वाणिज्यं-क्रयविक्रयरूपं वा तत्रास्ति किम् ? भगवानाह-'नो इणढे समढे' नायमर्थः समर्थः, 'ववगय असिमसि कसि पणियवाणिज्जाणं ते मणुयगणा पणत्ता समणाउसो' व्यपगतासिमपीकृषि पण्यवाणिज्याः खल खड्गादि व्यापाररहितास्ते मनुजगणाः प्रज्ञप्ता:-कथिताः हे श्रमणायुष्मन् ! 'अस्थि णं मंते ! एगोरुयदीवे२, अस्ति खल भदन्त ! एकोरुकद्वीपे द्वीपे 'हिरण्णे वा' हिरण्पमिति वा, हिरण्यं सुवर्णविशेषः, 'मुण्णेइ वा' सुवर्णमिति वा 'कंसेइ वा' कांस्यमिति वा, कास्यं त्रपुताम्रसंयोगजन्य धातुनिमितपात्रविशेषः, 'सेइ वा' नहीं है क्योंकि यहां के मनुष्य जहिच्छिय कामगामिणोते मणुषगणा पणात्ता' अपनी इच्छा के अनुसार गमन करने वाले होते हैं। इनके ग्राम आदि की आवश्यकता भी नहीं होती हैं 'अस्थि णं भंते ! एगो. रूय दीवे अतीति वा मसीह वा कसीह वा पणीति वा वणिजति वा' हे भदन्त । वहां पर क्या अखि, मपी, कृषि, पय-ऋयाणक-और वाणिज्य-व्यापार-ये छह कर्म होते हैं ? इसके उत्तर में प्रभु श्री कहते हैं-'णो गढे समढे हे श्रमण आयुष्मन् गौतम ! यह अर्थ समर्थ नहीं है अर्थात् वहां पर असि मषी आदि कर्म नहीं होते हैं ये कर्म तो कर्म भूमि में ही होते हैं अकर्मभूमि में नहीं होते हैं । 'अस्थि णं भंते । एगोख्य दीवे णं दीवे हिरणेति वा सुवानेति वा कंसेति वा दुसे ति था કરવાવાળા હોય છે. તેઓને ગામ વિગેરેની આવશ્યકતા પણ હોતી નથી. 'अस्थि णं भते ! एगोरुय दीवे असीति व , मसीइवा, पणी तवा, वणिज्जति ” હે ભગવન ત્યાં તે એક રૂક દ્વીપમાં અસિ. મશી, કૃષિ ખેતિ પૂણ્ય વેચવાનું થાન અને વાણિજ્ય વ્યાપાર આ છ કામ થાય છે ? આ પ્રશ્નના उत्तरमा प्रभुश्री गीतमस्वामीन ४ छ । 'जो इणटे सम?' 8 श्रम आयुभन् ગૌતમ! આ અર્થ ખબર નથી. અર્થાત ત્યાં આગળ અસિ, મણી, વિગેરે ક થતા નથી. આ કમ તે કર્મભૂમિમાં જ થાય છે. અકર્મભૂમિમાં થતા श्री. 'अस्थि णं भवे ! एगोरुयदीवेणं दीवे हिरण्णेति वा, सुवण्णे तिवा, क.
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy