SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १५२ जीवाभिगमसूत्रे अथ तृतीयप्रतिपत्त द्वितीयोदेशकः मारभ्यते- मूलम् - क णं भंते! पुढवीओ पन्नत्ताओ ? गोयमा ! सत्त पुढीओ पन्नताओ तं जहा - रयणप्पभा जाव अहे सत्तमा ॥ इसीसे णं भंते! रयणप्पभाए पुढवीए असीड़ उत्तरजोयणसयसहस्स बाहल्लाए उवर केवइयं ओगाहित्ता हा केवइयं वजित्ता मज्झे केवइए केवइया निरयावासस्य सहरसा पन्नत्ता ? गोयमा ! इमीले णं स्यणप्पसार पुढवीए असी उत्तर जोयणसयसहरूस बाहल्लाए उवरि एगं जोयणसहस्लं ओगाहित्ता एट्टा वि एवं जोयणसहस्सं वज्जेता मज्झे असत्तरी जोयणसयसहस्नं, एत्थ णं रयणप्पा पुढवी पेरइयाणं तीसं निरयावाससय सहस्साइं भवंति त्ति मक्खायं ॥ तेणं णरगा अंतोवा वाहिं चउरंसा जाव असुभा णरएसु वेयणा । एवं एएणं अभिलावेणं उवजिऊणा भाणियव्वं गणप्पयानुसारेणं, जत्थ जं बाहल्लं जत्थ जन्तिया वा नरयावासस्यसहस्सा जाव अहे सत्तमा पुढवीए । अहे सत्तमाए of मज्झे केवइए केवइया अणुत्तरा महद्द महालया सहाणिरया पन्नत्ता एवं पुच्छियन्वं वायव्वं पि तव ॥ सू० १२|| छाया -- कति खलु भदन्त ! पृथिव्यः मज्ञप्ताः ? गौतम ! सप्त पृथिव्यः प्रज्ञप्ताः, तद्यथा - रत्नप्रभायावदधः सप्तमी । एतस्याः खलु भदन्त ! रत्नप्रमायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्र वाढल्याया उपरि कियद् अवगाव अधस्तात् कियद् वर्जयित्वा मध्ये कियति कियन्ति निरयावासशतसहस्राणि प्रज्ञतानि ? गौतम ! एतस्याः खलु रत्नममायाः पृथिव्या अशीत्युत्तरयोजनशतसहस्रबाहल्याया उपरि एकं योजनसह खमवगाह्य अधस्तादपि एकं योजनसहस्रं वर्जयित्वा मध्येऽष्टवप्वतियोजनशतरह से अत्र खल रत्नप्रभा पृथिवी नैरयिकाणां त्रिंशन्निरयावासशतसहस्राणि भवतीत्यारूपातम् । ते खलु नरका अन्तो वृत्ता बहि चतुरस्रा यावदशुभा नरकेषु वेदनाः । एवमेतेनाभिलापेन उपयुज्य भणितव्यम्
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy