SearchBrowseAboutContactDonate
Page Preview
Page 173
Loading...
Download File
Download File
Page Text
________________ RADE प्रमेयधोतिका टीका प्र.३ उ.२ सू.१२ कस्यां पृथिव्यां कति नरकावासाः १५३ स्थानपदानुसारेण । यत्र यद् बाहल्यं यन यावन्ति वा नरकाचासशतसहस्राणि यावधः सप्तम्याः पृथिव्याः अधः सप्तायाः मध्ये कियत् कति अनुत्तरा महमहालया महानिरयाः प्रज्ञप्ता एवं ष्टव्य व्याकतव्यमपि तथैव ॥१२॥ ___टीका--'कइणं भंते !' कति-कित्संहपकाः खलु भदन्त ! 'पुढवीओ' प्रथिव्यः पन्नताओ' प्रज्ञप्ता:-कथिताः, यद्यपि पृथिव्या संख्या: पूर्व कथिता एव तथापि एतद्विषये किञ्चिद्विशेषभिधातुं पुन: प्रवचनम्, तदुक्तम्--- 'पुचभणियं पिजं पुण मन उत्थ कारण मस्थि । पडि से होय अणुण्णा हारण विसेसोक्लंभो वा ॥१॥ पूर्वमणितमपि यत् पुन भरते तत्र कारणमस्ति । भतिषेधे नुज्ञा कारण विशेषोपलम्मश्चतिच्छाया॥ यत्र पूर्व प्रतिपादित स्यैव पुनः कथनं क्रियते तत्र भतिषेधानुज्ञाकारणविशे. पाणां वा उपलरमा ज्ञातव्य इति प्रश्ना, अगशमाह-'गोयमा' इत्यादि, गोयमा दुसा उद्देशे का प्रारंभतृतीय प्रतिपत्ति में प्रथम उद्देशक सालात हुआ अब सूत्रकार द्वितीय उद्देशक प्रारम्भ करते हैं। इसमें किल पृथिवी के क्षिस प्रदेश में कितने नरकावास है इस विषय का प्रतिपादन करते हैं। 'कइ, णभंते ! पुढचीओ पन्नत्ताओ-इत्यादि ॥ टीकार्थ-गौतमतले प्रभु से ऐसा पूछा है-'कइ णं भंते ! पुढवीओ पण्णत्ताओ' हे भदन्ता ! पृशिधीयां शिलनी कही गई है, ? यद्यपि पृथिवि । यों की संख्या के सम्बन्ध कथन पहिले किया जा चुका है परन्तु यहां जो इस विषय में पुनः प्रश्न किया गया है वह इनमें विशेषता प्रतिपादन करने के लिये किया हैतदुक्तम्-'पुन्छ भणियंपि' इत्यादि lan शान घालત્રીજી પ્રતિપત્તીને પહેલે ઉદ્દેશ સમાપ્ત કરીને હવે સૂત્રકાર બીજા ઉદ્દેશાને પ્રારંભ કરે છે. આ બીજા ઉદ્દેશામાં કઈ કઈ પૃથ્વીના કયા પ્રદેશમાં કેટલા નરકાવાસે છે ? આ વિષયનું પ્રતિપાદન કરે છે. 'कइण भते ! पुढवीओ पण्णत्ताओ' याहि । ट -गीतमस्वामी प्रसुन मे छे छे 'काणं भंते ! पुढवीओ पण्णत्ताओ' भगवन् पृथ्वीय। टी डेवामा मापी छे १ पृथ्वीयोनी સંખ્યાના સંબંધમાં પહેલા કથન કરવામાં આવેલ છે પરંતુ અહિંયાં આ સંબંધમાં જે ફરીથી પ્રશ્ન કરવામાં આવેલ છે, તે તેમાં વિશેષપણાનું પ્રતિપાદન કરવા માટે કરેલ છે. ४ घुछे 'पुन्छ भणियापि' त्या जी० २०
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy