SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र.३ २.११ सप्तापि पृथ्वीनां परस्परापेक्षया बाहल्यम् १५१ पोडशसहस्रोत्तरलक्षयोजनमानत्वात् सप्तम्यास्तु अष्टसहस्रोत्तरलक्षयोजनमानत्वात् तथा विस्तारेण न तुल्या किन्तु विशेषहीनान संख्येयगुणहीनेति । "सेवं भंते ! सेव भंते ! त्ति' खदेव भदन्त ! तदेवं भदन्त ! इति, हे महन्त ! रत्नपभादीनां पृथिवीनां प्रमाणे यद् देनानुपियेण कथित्तम् तत्सर्वम् एमे र आप्तवचनस्य तथैव सत्यस्वादिति कथयित्वा गौनो भगवन्तं वन्दते नमस्यति वन्दित्वा नरस्यित्वा संगमेन तपप्ता आत्मानं भावयन विहरतीति ।।११।। इति श्री विश्वविख्यात-जगदल्लभ-प्रसिद्धवाचक-पञ्चदशभाषा: कलिनुललितकलापालापकाविशुद्धगद्यपद्यानैकग्रन्थनिर्मापक, वादिमानमर्दक-श्रीशाहच्छत्रपति कोल्हापुरराजमदत्त'जैनाचार्य' पदभूषित -के ल्हापुरराजगुरुबालब्रह्मचारि-जैनाचार्य - जैनधर्मदिवाकर पूज्य श्री घासीलालचतिविरचितस्य श्री जीवाभिगमसूत्रस्य प्रमेयद्योतिका ख्यायां व्याख्यायां तृतीयपतिपत्तों प्रथमोद्देशकः समाप्तः॥ द्वितीय विशेषाधिक हैं-चतुर्थी की अपेक्षा तृतीय विशेषाधिक है पंचमी की अपेक्षा चतुर्थी पृधियी विशेषाधिक है छठी पृथिवी की अपेक्षा, पांचवीं पृथिवी विशेषाधिक है। एवं सातवीं की अपेक्षा छठी विशेषाधिक है और विस्तार की अपेक्षा जे तुल्प नहीं हैं किन्तु विशेष हीन है वह भी संख्यात गुण हीन नहीं है। यही इस स्त्र का कथन है । सूत्र ॥१०॥ जैनाचार्य जैनधर्मक्षिवाकर पूज्यश्री घासीलालजीमहाराजकृत 'जीवाभिगमन्त्री प्रलेयद्योति का नामक व्याख्या में ॥ तृतीय प्रतिपत्ति का प्रथम उद्देशक समाप्त ॥३-१॥ ચેથી પૃથ્વી કરતાં ત્રીજી પૃથ્વી વિશેષાધિક છે. પાંચમી પૃથ્વી કરતાં ચોથી પૃથ્વી વિશેષ ધિક છે. છઠી પૃી કરતાં પાંચમી પૃથ્વી વિશેષાધિક છે અને સાતમી પૃથ્વી કરતાં છઠી પૃથ્વી વિશેષાધિક છે. અને વિસ્તારની અપેક્ષાથી તુલ્ય નથી પરંતુ વિશેષ હીન છે. તે પણ સંખ્યાત ગુણ હીન નથી. એજ આ સૂત્રનું કથન છે. તે સૂ ૧૧ છે જૈનાચાર્ય જૈનધર્મદિવાકર પૂજ્યશ્રીઘાસંલાલજી મહારાજકૃત ‘જીવભિગમસૂત્ર'ની પ્રમેયોતિકા નામની વ્યાખ્યામાં ત્રીજી પ્રતિપત્તિને પહેલે ઉદ્દેશ સમાપ્ત ૩-૧
SR No.009336
Book TitleJivajivabhigamsutra Part 02
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1973
Total Pages924
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size62 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy