SearchBrowseAboutContactDonate
Page Preview
Page 86
Loading...
Download File
Download File
Page Text
________________ श्रीजीवाभिगमसूत्रे (५) सम्प्रति - पश्चमं कपायद्वारमाह - 'तेसि णं भंते' इत्यादि । ' तेसि णं भंते ! जीवाणं कइ कसाया पन्नत्ता' तेषां खलु भदन्त । सूक्ष्मपृथिवीकायिकजीवानां कति कषायाः प्रज्ञप्ताः - कथिताः, तत्र कषाया नाम कष्यन्ते - हिंस्यन्ते परस्परमस्मिन् जीवा इति कपः संसारः तादृशसंसारमयन्ते-गच्छन्ति एभिः प्राणिन इति कषायाः क्रोधादयो जीवानां परिणाम विशेपास्तेषां कति भवन्तीतिप्रश्नः, 'भगवानाह - गोयमा' इत्यादि, 'गोयमा' हे गौतम । ' चत्तारि कसाया पन्नत्ता' चत्वारः - चतुः संख्यकाः कपायाः प्रज्ञप्ताः - कथिताः । चातुर्विध्यमेव कपायाणां दर्शयति- 'तं जहा' इत्यादि 'तं जहा ' तद्यथा - 'कोहकसाए माणकसाए माया कसाए लोभ कसाए' ४, क्रोधकषायो मानकपायो मायाकपायो लोभकपायः ४ । तत्र क्रोधः अप्रतीति ६८ कोई खास नियत लक्षण नहीं है, अतः इनके शरीर का संस्थान मसूर चन्द्राकार जैसा हुंडसंस्थान होता है, हुण्डसंस्थान का कहीं भी कोई खास नियत लक्षण नहीं होता है, अनियत लक्षण होता है । उन जीवो के सेवार्तसंस्थान को छोडकर दूसरा सस्थान नहीं होता है । संस्थानद्वार समाप्त ॥ ४ ॥ (५) कपायद्वार - " ते सिणं भंते ! जीवाणं कइ कसाया पन्नत्ता" हे भदन्त इन सूक्ष्म पृथिवीकायिक जीवों के कितनी कपायें होती कही गई है ! जो आत्मा के स्वभावका घात करती है वे कषायें है । अथवा जिसमें जीव आपसमें एक दूसरे की हिंसा करते हैं वह कष है, ऐसा कष संसार है, ऐसे संसार में जिनके द्वारा जीव प्राप्त होते है वे कषाय हैं । ये कपायें जीवों के क्रोधादिरूप परिणाम विशेष है । ये कषायें इन जीवों के चार होती है-जैसे - क्रोध कषाय, मानकषाय, मायाकषाय, और लोभकपाय यही बात - _44 गोयमा ! चत्तारि कसाया पन्नत्ता तं जहा- कोहकसाए, माणकसाए, मायाकसाए, लोहकसाए " પૃથ્વીકાયિક જીવેાના શરીરના આકાર (સસ્થાન) મસૂર ચંદ્રાકાર જેવુ... ‘હુંડસંસ્થાન’ કાય છે. હુંડ સસ્થાનનું ક્યાય પણૢ કાઈ નિયત લક્ષણ હાતું નથી-અનિયત લક્ષણ હાય છે. તે જીવાને સેવાત સ'સ્થાન સિવાયનું કાઇ સસ્થાન હાતું નથી. સ સ્થાન દ્વાર સમાપ્ત ॥૪ (4) स्वायद्वार - "तेसि णं जीवाणं कह कसाया पन्नत्ता" हे अगवन् ! या सूक्ष्मપૃથ્વીકાયિક જીવામાં કેટલા કષાય છે ? કષાયના અ—જે આત્માના સ્વભાવના ઘાત કરે છે, તેમનુ નામ કષાય છે અથવા-જેમા જીવા અંદર એક બીજાની હિંસા કરે છે, તેનુ' નામ ‘કષ’ છે, એવા કષ આ સ સાર છે. એવા સંસારમાં જેના દ્વારા જીવનુ ભ્રમથુ થાય છે, તે વસ્તુનુ નામ કષાય છે. જીવેાના ક્રોધાદિ પરિણામ વિશેષા રૂપ આ કષાયા છે. આ જીવામાં કોષાય, માનકષાય, માયાકષાય અને લાભકષાય, આચારે કષાયેા હોય છે. એજ वात सूत्रारे नीथेना सूत्र द्वारा सभलवी छे - "गोयमा ! चत्तारि कसाया पन्नन्तातंजा - कोहकसाप, माणकसाप, मायाकसाए, लोहकसाए" अप्रीति ३५ परिलाभ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy