SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्यीतिका टीका प्र.१ संस्थानद्वारकषायद्वारयोश्च निरूपणम् ६७ (४) सम्प्रति-चतुर्थ संस्थानद्वार माह - 'तेसि णं भंते !' इत्यादि, 'तेसि णं भंते जीवाणं सरीरगा कि संठिया पन्नत्ता' तेषां खलु भदन्त ! सूक्ष्मपृथिवीकायिकजीवानां शरी राणि किं संस्थितानि - कीदृशसस्थानयुक्तानि प्रज्ञप्तानि - कथितानि इति प्रश्नः, भगवानाह - 'गोयमा' इत्यादि, 'गोयमा' हे गौतम | 'मसूरचंद संठिया पन्नत्ता' मसूरचन्द्रसंस्थितानि सूक्ष्मपृथिवीकायिकजीवानां शरीराणि प्रज्ञप्तानि, मसूराख्यस्य - धान्यविशेषस्य यत् चन्द्राकृतिदलं तद्वत् सस्थितानि मसूरदलचन्द्रवत् गोलाकारसंस्थानसंस्थितानीत्यर्थः । अयं भावः - अत्र च जीवानां षट् संस्थानानि भवन्ति तानि च समचतुरस्रादीनि वक्ष्यमाणलक्षणानि तेषामाद्यानि पञ्चसंस्थानानि मसूरचन्द्राकारे न संभवति । तल्लक्षणयोगाभावात्, तत इदं मसूरचन्द्राकारं संस्थानं हुण्डनामाख्य ज्ञातव्यम् । सर्वत्रास स्थितत्वरूपं तल्लक्षणसद्भावात् तेषां जीवानां संस्थानान्तराभावाच्चेति संस्थानद्वारम् । गतं चतुर्थं सस्थानद्वारम् है, क्योकि इनके औदारिकशरीर होता कहा गया है । इसीलिये सेवार्त्तसंहनन विषयक जघन्य शक्तिविशेष इनके होता है अतः इनके भी सेवार्त्तसहनन कहा गया है, सहननद्वारा समाप्त ||३|| (४) सस्थानद्वार--"तेसि णं भंते ! जीवाणं सरीरगा किं संठिया पन्नत्ता" हे भदन्त ! इन सूक्ष्मपृथिवीकायिक जीवो के कौनसा सस्थान कहा गया है ? उत्तर में प्रभु कहते है -- "गोयमा ! मसूरचंद संठिया पन्नत्ता" हे गौतम ' इनका शरीर मसूर और चंद्र का जैसा आकार होता है वैसे ही आकार वाला होता है चन्द्र के आकार तथा मसूर की दाल का आकार गोल होता है उसीके आकार का इनके शरीर का संस्थान होता है, तात्पर्य यह है-संस्थान समचतुरस्र आदि के भेद से छ प्रकार के होते है इनका लक्षण सूत्र - कार स्वयं कहने वाले है इनमें आदिके पांच संस्थान मसूरचन्द्राकार के नहीं होते है क्योंकि इनका સહનન વિષયક જઘન્ય શક્તિ વિશેષના તેમનામાં પણ સાવ હાય છે તેથી જ તેમને સેવાન્ત સહનનવાળા કહેવામા આવ્યા છે. સહનનદ્વાર સમાસ ૫ગા ' (४) संस्थानद्वार - "तेसिण भंते ! जीवाणं सरोरगा किं संठिया पन्नता ?" डे लग વન આ સૂક્ષ્મપૃથ્વીકાયિક જીવા કેવા સસ્થાન (આકાર)વાળા હોય છે ? મહાવીર अलुन उत्तर - 'गोयमा । हे गौतम! “मसूरचंदसंठिया पण्णत्ता" तेभना शरीरना આકાર મસૂર અને ચન્દ્રના જેવા ડાય છે. મસૂરના આકાર ગોળ હોય છે, ચન્દ્રના આકાર પણ મસૂર જેવા જ હાય છે. સૂક્ષ્મપૃથ્વીકાયિક જીવેાના શરીરના આકાર પણ તેમના જેવા જ ગાળ હાય છે સસ્થાનના છ પ્રકાર કહ્યા છે સમચતુરસ, આદિ છ પ્રકારે અહીં સમજવા તેમનાં લક્ષણા સૂત્રકાર પોતે જ આગળ ખતાવશે આ છ માંથી પહેલાં પાંચ સંસ્થાન મસૂર અને ચન્દ્રના જેવાં આકારના નથી, કારણ કે તેમનુ કોઈ ખાસ નિયત લક્ષણ નથી, સૂક્ષ્મ
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy