SearchBrowseAboutContactDonate
Page Preview
Page 622
Loading...
Download File
Download File
Page Text
________________ जीवाभगमसू ६०० तिर्यग्योनिकनपुसका विशेषाधिकाः, तेजस्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका असंख्येय गुणाः, पृथिवीकायिकैकेन्द्रियतिर्यगृयोनिकनपुंसका विशेषाधिकाः, अप्कायिकैकेन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, वायुकायिकैकेन्द्रितर्यग्योनिकनपुंसका विशेषाधिकाः, वनस्पतिकायिकैकेन्द्रियतिर्यगयोनिकनपुंसका अनन्तगुणाः ॥१० २०॥ अथ विशेषतस्तिर्यगादिसम्बन्धिषष्ठमल्पबहुत्वमाह-'एयासिए णं अंते' इत्यादि । टीका-'एयासि णं भंते' एतासां खलु भदन्त ! 'तिरिक्खजोणित्थीणं' तिर्यग् योनिकस्त्रीणाम् 'जलयरीणं' जलचरीणाम्-जलचरस्त्रीणाम् 'थलयरीणं' स्थलचरीणां स्थलचरस्त्रीणाम् 'खहयरीणं' खेचरीणा खेचरस्त्रीणाम् 'तिरिक्खजोणियपुरिसाणं' तिर्यग्योनिकपुरुषाणाम् 'जलयराणं' जलचराणां जलचरपुरुषाणाम् 'थलयराणं' स्थलचरपुरुषाणाम् 'खहयराणं' खेचराणा खेचरपुरुषाणाम् 'तिरिक्खजोणियणपुंसगाणं' तिर्यगूयोनिकनपुसकानाम् 'एगिदियतिरिक्खजोणियणपुंसगाणं' एकेन्द्रियतिर्यगयोनिकनपुंसकानाम् 'पुढवीकाइयएगिदियतिरिक्ख जोणिसगाणं' पृथिवीकायिकैकेन्द्रियतियगयोनिकनपुंसकानाम् । तथा-'जाव वणस्सझ्यएगिदियतिरिक्खजोणियणपुंसगाणं' यावदनस्पतिकायिकैकेन्द्रियतिर्यग्योनिकनपुसकानाम् । अत्र याव - ___ अब विशेष से तिर्यंचादि सम्बन्धी छठा अल्पबहुत्व कहते है-इसमें गौतम ने प्रभु से ऐसा पूछा है-“एयासि णं भंते ? तिरिक्खजोणित्थीण" हे भदन्त ! इन तिर्यग्योनिकस्त्रियों के "जलयरीणं" जलचरस्त्रियोंके, “थलयरीणं" स्थलचरस्त्रियोके, 'खहयरीणं" खेचर स्त्रियों के "तिरिक्खजोणियपुरिसाणं' तिर्यग्योनिक पुरुषो के "जलयराणं जलचर पुरुषो के 'थलयराणं' स्थलचर पुरुषो के 'खहयराणं' खेचर पुरुषों के तिरिक्खजोणियणपुंसगाणं तिग्योनिकनपुंसको के "एगिदियतिरिक्खजोणियणपुंसगाणं एकेन्द्रियतिर्यग्योनिक नपुंसको के, "पुढवीकाइ एगिदिय तिरिक्खजोणियणपुंसगाणं' पृथिवीकायिक एकेन्द्रिय तिर्यग्योनिक नपुंसकों के तथा--'जावव णस्सइकाइयतिरिक्खजोणियणपुंसगाणं' यावत् अप्कायिक, तेजस्कायिक वायुकायिक एकेन्द्रियतिर्यग्योनिक नपुंसको के-वनस्पतिकायिक एकेन्द्रिय तिर्यग्योनिकनपुं હવે વિશેષ પ્રકારથી તિર્યંચ વિગેરેના સંબંધમાં છઠ્ઠી અલ્પ બહુપણાનું કથન કરવામાં माव छ.-माम गौतम स्वामी प्रसुने पूछ्यु छ है- “एयासिं णं भंते ! तिरिक्ख जोणित्थीण" हे भवन् मानियन स्त्रियामा “जलयरीणं' सय२ स्त्रियामा "थलयरीण" २थसयर स्त्रिायोमा “खहयरीण' मेयर स्त्रियामा "तिरिक्ख जोणिय पुरिसाण" तिर्यज्ये। नि: ५३यामा “जलयराणं" are Y३षीमाथलयराण" २०१५२ ५३पामा “खहयराण' य२ ५३षोभा 'तिरिक्खजोणियणपुंसगाण" तिन न सोमा “एगिदिय तिरिक्खजोणिय णपुंसगाण" मेद्रियवाण तिर्यस्यनि नपुसीमा तथा-- -"जाव वणस्तइकाइय तिरिक्खजोणिय णपुंसगाणं" यावत् १५५, ४२यि, वायुयड, मेद्रिय वातिय योनि नसभा--वनस्पतिय४ मेद्रिय वाण तिय योनि नयुसीमा-'बेइंदिय
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy