SearchBrowseAboutContactDonate
Page Preview
Page 621
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र० २ ० २० विशेषत स्तियगादिसम्बन्धिपटम्पत्यम ५९९ सव्वत्थोवा खहयरतिक्खिजोणियपुरिसा, त्थियाओ संखेज्जगुणाओ खहयरतिक्खिजोणि थलयरपंचिदियतिरिक्खजोणियपुरिसा संखेज्जगुणा, थलयरपंचिंदिय तिरिक्खजोणित्थियाओ संखेज्जगुणाओ, जलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा, जलयरतिक्खिजोणित्थि - याओ संखेज्जगुणाओ, खहयरपंचिदियतिरिक्खजोणियणपुंसगा असंखेज्जगुणा. थलयरपंचिदियतिरिक्खजोणियणपुंसगा, संखेज्जगुणा, जलयरपंचिदियतिरिक्खजोणियणपुंसगा संखेज्जगुणा चउरिंदियतिरि क्खजोणियणपुंसगा विसेसाहिया, तेइंदिय०णपुंसगा, विसेसाहिया, बेईदिय० पुंसगा विसेसाहिया, तेउकाइय एगिदियतिरिक्खजोणियणपुंसगा असंखेज्जगुणा, पुढवीकाइयए गिदियतिरिक्खजोणियणपुंसगा विसेसाहिया, आउक्काइय एगिदियतिरिक्खजोणियणपुंसगा विसेसाहिया, वाउक्काइयए गितिरिक्खजोणिय णपुंसगा विसेसाहिया, वणस्स इकाइय एर्गिदियतिरिक्खजोणिय णपुंसगा अणंतगुणा' | सू० २०|| छाया - एतासां खलु भदन्त । तिर्यग्योनिकस्त्रीणां जलचरीणां स्थलचरीणां खेचरीणां तिर्यग्योनिक पुरुषाणां जलचराणां स्थलचराणां खेचराणां तिर्यग्योनिकनपुंसकानां - मेकेन्द्रियतिर्यग्योनिकनपुंसकानां पृथिवीकायिकै केन्द्रिय तिर्यग्योनिकनपुंसकानां यावद्वनस्प तिकायिकैकेन्द्रियतिर्यग्योनिकानां द्वीन्द्रियतिर्यग्योनिकनपुंसकानां त्रोन्द्रियतिर्यग्योनिक नपुसकानां चतुरिन्द्रियतिर्यग्योनिक नपुंसकानां पञ्चेन्द्रियतिर्यग्योनिकनपुंसकानां जलचराणां स्थलचराणां खेचराणां च कतरे कतरेभ्यो यावद्विशेषाधिका वा ? गौतम ! सर्वस्तोकाः खेचतिर्यग्योनिकपुरुषाः खेचरतिर्यग्योनिक स्त्रियः संख्येयगुणाः, स्थलचरपञ्चेन्द्रियतिर्यग्योनिकपुरुषाः संख्येयगुणाः, स्थलचर पञ्चेन्द्रियतिर्यग्योनिकस्त्रियः संख्येयगुणाः, जलचरतिर्यग्योनिक पुरुषाः संख्येयगुणाः, जलचरतिर्यग्योनिकस्त्रियः संख्येयगुणाः, खेचर पञ्चेन्द्रियतिर्यग्योनिकनपुंसका असख्येयगुणाः स्थलचरपञ्चेन्द्रियतिर्यग्योनिकनपुंसकाः संख्येयगुणाः, जलचरपञ्चेन्द्रिय तिर्यग्योनिकनपुंसकाः संख्येयगुणाः, चतुरिन्द्रियतिर्यग् योनि नपुंसका विशेषाधिकाः, त्रीन्द्रियतिर्यग्योनिकनपुंसका विशेषाधिकाः, द्वीन्द्रिय
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy