SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ ३६ श्रीजीवाभिगमसूत्रे इत्यादि तं जहा ' तद्यथा 'संसारसमावन्नगजीवाभिगमे य असंसारसमावन्नगजीवाभिगमे' य ससारसमापन्नकजीवाभिगमश्च असमारसमापन्नकजीवाभिगमश्र ससारी अससारी इति भेदेन जीवो द्विभेदस्तत्र संसरणं संसारः नारकतिर्यद्मनुष्यामरभवभ्रमणलक्षणस्तादृगं ससार सम्यगेकीभावे नाप्ताः- प्राप्ता ये जीवास्ते संसारसमापन्नकाः ससारवर्त्तिन इत्यर्थः ससारसमापन्नकाश्च ते जीवा इति ससारसमापन्नकजीवास्तेपां ससारसमापन्नकजीवानामभिगम इति संसारसमा - पन्नकजीवाभिगमः । तथा न संसारोऽसंसारः ससारश्च नारकतिर्यग्नरामरभवभ्रमणलक्षणस्तद्विरोधी असंसारः अत्र ससारेण समस्य मानस्य न शब्दस्य विरोधोऽर्थः तथा च संसारप्रतिपक्षभूतोऽसंसारो मोक्ष इत्यर्थः तं मोक्षापरपर्यायम् असंसारं समापन्नकाः सम्यगेकीभावेन प्राप्ता इत्य संसारसमापन्नकाः असंसारसमापन्नकाश्च ते जीवाचेत्यस सारसमापन्नकजीवास्तेषां जीवानामभिगमोऽससारसमापन्नक जीवाभिगमः । अत्रोभयत्रापि विद्यमानं चकारय संसारसमा - पन्नक्रासंसारसमापन्नकोभयेपामपि जीवानां जीवत्वरूपसामान्यधर्मं प्रति तुल्यत्वं दर्शयति है । जीवाभिगम के दो प्रकार ये हैं 'संसारसंमापन्नगजीवाभिगमे य असंसारसमापन्नग जीवाभिगमेय' ससारसमापन्नक जीवाभिगम और असंमारसमापन्नक जीवाभिगम संसारी और अससारी के भेद से जीव दो प्रकार का कहा गया है । इनमें जो नारक तिर्यश्च मनुष्य और देव इस रूप ससार में अच्छी तरह प्राप्त है भ्रमण कर रहे हैं वे संसारी जीव हैं। इस संसारी जीवों का जो अभिगम है वह संसारसमापन्नकजीवाभिगम है । चतुर्गति रूप संसार से जो प्रतिपक्ष है वह असंसार है । यह अससार मोक्ष रूप है । इस मोक्ष रूप असंसार में जो जीव प्राप्त है वे अससारसमापन्नक हैं । इनका जो अभिगम है वह संसारसमापन्नक जीवाभिगम हैं । यहाँ सूत्र में दो चकारो का पाठ आया है वह संसारसमापन्नक जीवों में और असंसारसमापन्नक जीवों में दोनों में जीवत्वरूप सामान्यधर्म के प्रति तुल्यता वाभिगमना नीचे प्रभा मे प्रभर जताये छे - "संसारसमापन्नगजीवाभिगमे य, असं सारसमापन्नगजीवाभिगमे य" (१) सौंसार सभायन्न वालिगम भने (२) અસ’સાર સમાપન્નક જીવાભિગમ. એટલે કે સ`સારી અને અસંસારીના ભેદથી એ પ્રકારના જીવા કહ્યા છે. નારક તિયથ, મનુષ્ય અને દેવ રૂપ સ`સારમાં ભ્રમણ કરનારા જીવેાને સસારી જીવા કહે છે. આ સંસારી જીવાના જે અભિગમ છે. તેને સ`સાર સમાપન્નક જીવાભિગમ કહે છે. ચાર ગતિરૂપ સસારના પ્રતિપક્ષનું નામ અસંસાર છે. આ અસ'સાર મેાક્ષરૂપ છે. આ મેાક્ષરૂપ અસ'સારમાં પહાંચી ચુકેલા જીવાને અસ’સારસમાપન્નક કહે છે. તેમના જે અભિગમ છે તેનુ નામ અસ’સારસમાપનક જીવાભિગમ છે આ સૂત્રમાં બે વાર ' ના પ્રયાગ કરીને સૂત્રકારે સસારસમાપન્નક જીવામાં અને અસ'સાર સમાપનક જીવામાં-ખન્નેમા-જીવસ્વરૂપ સામાન્ય ધર્મની ખાખતમાં તુલ્યતા પ્રકટ કરી છે. 1
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy