SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका पं. १ जोवाभिगमस्वरूपनिरूपणम् ३५ भिगमः पञ्चदशविधः प्रशप्त स्तद्यथा-तीर्थ सिद्धा यावत् अनेकसिद्धाः । सोऽयमनन्तरसिद्धासंसारसमापन्नकजीवाभिगमः । अथ कोऽसौ परम्परसिद्धासंसारसमापन्नकजीवाभिगमा, परम्परसिद्धासंसारसमापन्नकजीवाभिगमोऽनेकविध. प्रज्ञप्तः तद्यथा-प्रथमसमयसिद्धा, द्वितीयसमयसिद्धा० यावदनन्तसमयसिद्धा.०, सोऽयं परम्परसिद्धासंसारसमापन्नकजीवाभिगम । सोऽयमसंसारसमापन्नक जीवाभिगमः ॥ सू०६॥ टीका- अजीवाभिगमं निरूप्य सप्रति जीवाभिगमं निरूपयितुं प्रश्नयन्नाह-'से कि तं इत्यादि ‘से किं तं जीवाभिगमे' अथ कोऽसौ जीवाभिगमः किं जीवस्य लक्षणं कियन्तब्ध भेदा इति प्रश्नः उत्तरयति-'जीवाभिगमे दुविहे पन्नत्ते' जीवाभिगमो द्विविधः प्रज्ञप्तः यस्य कस्यापि पदार्थस्य यावल्लक्षणं न क्रियते तावत्तद्विभागो न सभवति विभागं प्रति सामान्यधर्मज्ञानस्य कारणत्वादतः प्रथमतो जीवानां लक्षणं कर्त्तव्यम् लक्षणेन जीवस्वरूपेऽधिगते सति तदनन्तरं तदीयविभागविषयकजिज्ञासासभवात् तत्रोपयोगवत्वं जीवत्वम् इदं च लक्षणमेकेन्द्रियादारभ्य सिद्धपर्यन्त जीववृत्ति तादृशो जीवो द्विविधो द्विप्रकारकः प्रजप्तः-कथित इति प्रकारभेदमेव दर्शयति तं जहा' संक्षेप विस्तार से मजीवाभिगम का निरूपण करके अब जीवाभिगमका सूत्रकार वर्णन करते हैं। ‘से किं तं जीवाभिगमे'----इत्यादि सूत्र ६ टीकार्थ-'से कि तं जीवाभिगमे' हे भदन्त ! जीवाभिगम का क्या लक्षण है और कितने इसके भेद है ? उत्तर में प्रभु कहते हैं-'जीवाभिगमे दुविहे पन्नत्ते' जीवाभिगम दो प्रकार का है। जब तक किसी भी पदार्थ का लक्षण नहीं किया जाता है तब तक उसका विभाग नहीं होता है, क्योकि विभाग के प्रति सामान्य धर्मज्ञान कारण होता है। अतः सर्वप्रथम जीवों का लक्षण कहना चाहिये जब लक्षण से जीवस्वरूप अधिगत हो जाता है तभी उसके विभाग के सम्बन्ध की जिज्ञासा उत्पन्न होती है। जो उपयोग वाला होता है वह जीव है। यह जीव का लक्षण है । यह लक्षण एकेन्द्रिय से लेकर सिद्ध तक के समस्त जीवों में पाया जाता અછવાભિગમનું સંક્ષિપ્તમાં નિરૂપણ કરીને હવે સૂત્રકાર જીવાભિગમનું નિરૂપણ ४२ छ-"से कि तं जीवाभिगमे" इत्याहि....सूत्र टी -"से किं तं जीवाभिगमे ?' सन् ! नियमनु सक्षशु छ? सने तेना टस से छे ? मडावी२ प्रभुने। उत्तर-'जीवाभिगमे दुविहे पन्नत्ते'' लिगमना બે પ્રકાર કહ્યા છે જ્યાં સુધી કોઈ પણ પદાર્થનું લક્ષણ જાણવામાં ન આવે, ત્યા સુધી તેના વિભાગ પાડી શકાતા નથી કારણ કે સામાન્ય લક્ષણનું જ્ઞાન જ વિભાગ પાડવામાં મદદરૂપ બને છે. તેથી સૌથી પહેલાં જીના લક્ષણનું કથન થવું જોઈએ જ્યારે લક્ષણ દ્વારા જીવના સ્વરૂપને જાણું લેવામાં આવે છે, ત્યારે જ તેને વિભાગ વિષયક જિજ્ઞાસા ઉત્પન્ન થાય છે ઉપગ જીવનું લક્ષણ છે. આ લક્ષણ એકેન્દ્રિયથી લઈને સિદ્ધ પર્યતના સમસ્ત જીવોમાં જોવામાં આવે છે. આ પ્રકારે જીવનું લક્ષણ પ્રકટ કરીને સૂત્રકાર
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy