SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रे०२ पुरुषाणामल्पवहुत्वनिरूपणम् ४९९ कप्पे देवपुरिसा असंखेज्जगुणा जाव माहिंदे कप्पे देवपुरिसा असंखेज्जगुणा सणंकुमारकप्पे देवपुरिसा असंखेज्जगुणा ईसाणकप्पे देवपुरिसा असंखेज्जगुणा सोहम्मे कप्पे देवपुरिसा असंखेज्जगुणा भवणवासिदेवपुरिसा असंखेज्जगुणा खहयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा थलयरतिरिक्खजोणियपुरिसा संखेज्जगुणा जलयरतिरिक्खजोणियपुरिसा असंखेज्जगुणा वाणमंतरदेवपुरिसा संखेज्जगुणा जोइसियदेवपुरिसा संखेज्जगुणा' ।।सू० ११॥ छाया-अल्पबहुत्वानि यथैव.स्त्रीणां यावत् पतेषां खलु भदन्त! देवपुरुषाणां भवनपासिनां वानध्यन्तराणां ज्योतिष्कानां वैमानिकानां च कतरे कतरेभ्योऽल्पा वा बहुका वा तुल्या घा विशेषाधिकावा ? गौतम! सर्वस्तोका वैमानिकदेवपुरुषाः भवनवासिदेवपुरुषा. असंख्येयगुणाः वातव्यन्तरदेवपुरुषा असंख्येयगुणाः, ज्योतिष्क देवपुरुषाः संख्येयगुणाः । एतेषां खलु भदन्त ! तिर्यग् योनिकपुरुषाणां जलचराणां स्थलचराणां खेचराणां मनुष्यपुरुषाणां कर्मभूमिकानामकर्मभूमिकानामन्तरद्वीपकाना देवपुरुषाणां भवनवासिनां पान व्यन्तराणां ज्योतिष्काणां वैमालिकाना सौधर्माणां यावत् सर्वार्थसिद्धकानां च कतरे कतरे. भ्योऽल्या वा बहुका वा तुल्या वा विशेषाधिका वा? गौतम! सर्वस्तोका अन्तरद्वीपकमनुष्यपुरुषाः, देवकुरूत्तर कुर्वकर्मभूसिकमनुष्यपुरुषाद्वयेऽपि तुल्याः संख्येयगुणाः । हरिवर्षरम्यकव र्षाकर्मभूमिकमनुष्यपुरुषा द्वयेऽपि तुल्या संख्येयगुणाः । हैमवतैरण्यवत्तवर्षाकर्मभूमिकमनुष्यपुरुषा द्वयेऽपि तुल्याः संख्येयगुणाः भरतैरवतवर्षकर्मभूमिकमनुष्यपुरुषा , द्वयेऽपि तुल्याः संख्येयगुणाः। पूर्वविदेहापरविदेहकर्मभूमिकमनुष्यपुरुषाःद्वयेऽपि तुल्याः संख्येयगुणाः, अनुत्तरोपपातिकदेवपुरुषा असंख्येयगुणाः, परितननैवेयकदेवपुरुषाः संख्येयगुणाः, मध्यमवेयकदेवपुरुषाः संख्येयगुणाः, अधस्तनौवेयकदेवपुरुपाः संख्येयगुणाः, अच्युतकल्पे देवपुरुषाः संख्येयगुणाः, यावदानत कल्पे देवपुरुषाः संख्येयगुणाः, सहनारे कल्पे देवपुरुषा असंख्येयगुणा महाशुक्रे कल्पे देवपुरुषा असंख्येयगुणणः, यावन्माहेन्द्रे कल्पे देवपुरुषाः असंख्येयगुणाः, सनत्कुमारे कल्पे देवपुरुषा असंख्येयगुणाः ईशान कल्पे देवपुरुषा, असंख्येयगुणाः, सौधर्मे कल्पे देवपुरुषाः असंख्येयगुणाः, भवनवासि देवपुरुषा असंख्येयगुणाः, खेचरतिर्यग्रयोनिकपुरुषा असंख्येथगुणाः, स्थलचर तिर्यग योनिकपुरुपाः संख्येयगुणाः, जलचरतिर्यग्योनिकपुरुषा असंख्येयगुणाः, वानव्यन्तरेदेवपुरुषाः संख्येयगुणाः, ज्योतिष्कदेवपुरुषाः संख्येयगुणाः ॥११॥ .
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy