SearchBrowseAboutContactDonate
Page Preview
Page 520
Loading...
Download File
Download File
Page Text
________________ ४९८ । जीवाभिगमसूत्रे चतुर्थ देवपुरुषविषयम् पञ्चमं मिश्रपुरुपविषयम् तत्र प्रथमं तावदाह-'अप्पा बहुयाणि'" इत्यादि । - मूलम् – 'अप्पा बहुयाणि जहेवित्थीणं जाव एएसि णं भंते ! देवपुरिसाणं भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाण य कयरे कयरेहितो अप्पा वा बहुया वा तुल्ला वा विसेसाहिया वा ! गोयमा ! सम्वत्थोवा वेमाणियदेवपुरिसा अवणवासिदेवपुरिसा असंखेज्जगुणा बाणमंतरदेवपुरिसा असंखेज्जगुणा जोइसियदेवपुरिसा संखेज्जगुणा। एएसि ण, भंते? तिरिक्खजोणियपुरिसाण जलयराणं थलयराणं खहयराणं, मणुस्सपुरिसाणं कम्मभूमियाणं अकम्मभूमियाणं अंतरदीवियाणं, देवपुरिसाणं भवणवासीणं वाणमंतराणं जोइसियाणं वेमाणियाणं सोहम्माणं जाव सव्वट्ठ सिद्धगाण य कयरें कयरेहितो अप्पावा बहुया वा तुल्ला वा विसेसाहिया वा? गोयमा! सव्वत्थोवा अंतरदीवगमणुस्सपुरिसा देवकुरूत्तरकुरुअकम्मभूमिगमणुस्सपुरिसा दो वि तुल्ला संखेज्जगुणा, हरिखासेरम्मगवास अकम्म भूमिग मणुस्सपुरिसा दो वि तुल्ला संखेज्जगुणा, हेमवय. एरण्णवय वास अकम्मभूमिग मणुस्सपुरिसा दो वि तुल्ला संखेज्जगुणा। भरहेस्वयवास कम्म भूमिगमणुस्सपुरिसा दो वि तुल्ला संखेज्जगुणा । पुव्वविदेहावरविदेह कम्मभूमिगमणुस्सपुरिसा दो वि तुल्ला संखेज्जगुणा, अनुत्तरोववाइयदेवपुरिसा असंखेज्जगुणा, उनरिमगेवेज्जदेवपुरिसा संखेज्जगुणा, मज्झिमगेवेज्जदेवपुरिसा संखेज्जगुणा, हेट्ठिमगेवेज्जदेवपुरिसा. संखेज्जगुणा, अच्चुयकप्पे देवपुरिसा संखेज्जगुणा, जाव आणयकप्पे देवपुरिसा संखेज्जगुणा सहस्सारे कप्पे देवपुरिसा असंखेज्जगुणा महासुक्के
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy