SearchBrowseAboutContactDonate
Page Preview
Page 473
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० २ स्त्रीणां प्रथममल्पबहुत्व निरूपणम् ४५३ सख्येयगुणा अधिका भवन्ति इति पश्चमं समस्त स्त्रीणामल्पबहुत्वं प्रतिपादितमिति, समाप्तमल्प बहुत्वमिति ॥ ६ ॥ " इह स्त्रीत्वानुभावः स्त्रीवेदकर्मोदय इति स्त्रीवेदकर्मणो जघन्यत उत्कर्षतश्च स्थितिमानमाह - ' इत्थवेयस्स णं भंते' इत्यादि, मलम् - इत्थिवेयस्स णं भंते! कम्मस्स केवइयं कालं बंधठि पन्नत्ता, गोयमा ! जहन्नेणं सागरोवमस्स दिवडूढो सत्तभागो पलिओ - वमस्स असंखेज्जइभागेण ऊणो, ऊक्कोसेणं पण्णरससागरोवमकोडाको - डीओ पण्णरसवाससयाई अवाहा - अवाहूणिया कम्मठिई कम्मणिसेओ, इत्थवेदे भंते! कि पगारे पण्णत्ते ? गोयमा ! फुंफुअग्गिसमाणे पण्णत्ते । सेत्तं इत्थओ ||सू० ||७| छाया- स्त्रीवेदस्य खल भदन्त ! कर्मणः कियन्तं कालं बन्धस्थितिः प्रज्ञप्ता ? गौतम! जघन्येन सागरोपमस्य द्वघर्द्धः सप्तभागः पल्योपमस्या संख्येयभागेनोनः, उत्क बैण पञ्चदशसागरोपमकोटोकोटयः, पञ्चदशवर्षशतानि अबाधा, अवाधोनिका कर्मस्थितिः कर्मनिषेक । स्त्रीवेदः खलु भदन्त! किप्रकारः प्रशप्त १ गौतम ! फुम्फुकाग्निसमान. प्रज्ञप्तः, ता पताः स्त्रियः ||सू०७ || टीका -' इथिवेयस्स णं भंते !' स्त्रीवेदस्य खलु भदन्त ! 'कम्मस्स' कर्मणः 'केवइयं है वह भावना पहले कह दी गई है। इस प्रकार से यह पांचवां समस्त स्त्रियों का अल्प वहुत्व कहा है | सूत्र ॥६॥ जीव को स्त्रीवेद की प्राप्ति स्त्रीवेदनामकर्मके उदय से होती है, अतः अत्र सूत्रकार स्त्रीवेदनामकर्म की जघन्य और उत्कृष्ट स्थिति का प्रमाण प्रकट करते है - " इत्थवेयस्स णं भंते !० इत्यादि । टीकार्थ -- गौतम ने प्रभु से ऐसा पूछा है - "इत्थिवेयस्स णं भंते ! कम्मस्स केवइयं પહેલાં કહેવામા આવેલ છે. આ રીતે આ પાંચમું સઘળી (સ્રયાનુ અલ્પ બહુ પશુ કહ્યું छे. ॥सू०॥ જીવને સ્ત્રીવેદ ની પ્રાપ્તિ સ્રીવેદન નામકર્મના ઉદયથી થાય છે તેથી હવે સૂત્રકાર સ્ત્રીવેદ નામકર્માંની જઘન્ય અને ઉત્કૃષ્ટ સ્થિતિનુ પ્રમાણુ ખતાવે છે.— " इत्थवेयस्स णं भंते ! ॥ छत्याहि टीअर्थ - गौतमस्वाभीमे अलुते मे पूछयु छे - "इत्थिवेयस्स णंभते । कम्मस्स
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy