SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ - जीवाभिगमसूत्रे णाओ' भरतैरवतवर्षकर्मभूमिकमनुष्यस्त्रियो द्वय्योऽपि तुल्याः संख्येयगुणाः, हैमवतैरण्यवत वर्षाकर्मभूमिकमनुष्यस्त्र्यपेक्षया भरतैरवतवर्पकर्मभूमिकमनुष्यस्त्रियः संख्येय गुणा अधिका भवन्ति, कर्मभूमिकतया स्वभावत एव तत्र प्राचुर्येण संभवात् , स्वस्थाने तु द्वय्योऽपि परस्पर तुल्या भवन्तीति भाव । 'पुव्व विदेहअवरविदेह कम्मभूमिगमणुस्सित्थीओ दो वि तुल्लाओ संखेज्जगुणाओ' भरतैरवतमनुष्यस्त्रीभ्यः पूर्वविदेहापरविदेहकर्मभूमिकमनुष्यस्त्रियः सख्येयगुणा अधिका भवन्ति क्षेत्रबाहुल्याद जितस्वामिकाल इव स्वभावत एव तत्र प्राचुर्येण भावात् स्वस्थाने तु द्वयीनामपि परस्परं तुल्यतेति तृतीयमल्पबहुत्वमिति ॥३। ___ अथ चतुर्थमल्पबहुत्वमाह-'एयासि णं' इत्यादि, 'एयासि णं भंते' एतासा खल भदन्त देवित्थीण भवणवासिणोणं वाणमंतरीण' देवस्त्रीणां भवनवासिनीनां वानव्यन्तरीणाम् 'जोइसिणीण वेमाणिणीण य' ज्योतिष्कीनां वैमानिकीनां च 'कयरा कयराहितो अप्पा वा, वहुया वा, संखेज्जगुणाओ" भरत क्षेत्र और ऐवत क्षेत्र ये कर्मभूमिके क्षेत्र हैं अतः यहांकी मनुष्य स्त्रिया हैमवत एवं ऐरण्यवत क्षेत्र की अपेक्षा संख्यात गुणित अधिक हैं-परन्तु फिर भी ये परस्पर में तुल्यहैं। कर्म भूमिके क्षेत्र होने से यहा स्वाभाविक रूप से स्त्रियों की अधिक उत्पत्ति होती है। पुनविदेहअवरविदेहअकम्म भूमिगमणुस्तित्थीओ दो वि तुल्लाओ संखेज्जगुणाओ" पूर्वविदेह और पश्चिमविदेह इन दो कर्म भूमि के क्षत्रों की मनुष्य स्त्रियां परस्पर में समान हैं परन्तु फिर भी भरत क्षेत्र और ऐरवत क्षेत्र को मनुष्य स्त्रियों की अपेक्षा ये संख्यात गुणो अधिक हैं । क्योंकि क्षेत्र की बहुलता है । अतः मजित स्वामी के काल के जैसा स्वभावतः इन की यहां प्रचुरता है। चतुर्थ प्रकार का मल्प बहुत्व इस प्रकार से हैं-"एयासि भंते । देवित्थीण भवण वासिणीण वाणमतरीण जोइसिणीणं वेमाणिणीण य” हे भदन्त | इन भवनवासिनी वान व्यन्तरઆ કર્મભૂમિના ક્ષેત્રો છે તેથી અહિની મનુષ્ય સ્ત્રિયે હૈમવત અને અરણ્યવત ક્ષેત્રોની અપેક્ષાથી સંખ્યાત ગણી વધારે છે પરંતુ પરસ્પમાં તેઓ સરખી છે કર્મભૂમિનું क्षेत्र वाथी महियां स्वाभावि पप्याथी स्त्रियांनी उत्पत्ति पधारे डाय छ “पुवविदेह अवरविदेहकम्मभूमिगमणुस्सित्थीयो दो वि तुल्लाओ संखेज्जगुणाभो” पूर्व विड मने પશ્ચિમવિદેહ આ બે કર્મભૂમિના ક્ષેત્રોની મનુષ્ય સ્ત્રિયો પરસ્પરમાં સરખી છે પરંતુ ભરતક્ષેત્ર અને એરવત ક્ષેત્રની મનુષ્ય સ્ત્રિયોની અપેક્ષાથી તેઓ સંખ્યાત ગણી વધારે છે. કેમ કે— ક્ષેત્રનું વિશાળ શું છે તેથી અછત સ્વામીના કાળની જેમ સ્વભાવ થી જ તેમનું અહિયા વિશેષ પણું છે આ ત્રીજા પ્રકારનું અલ્પ બહ પણ છે यथा ४२नु ८५ प ५ मा प्रभाथे छ - "एयासि णं भंते ! देवित्थी णं भवणवासिणीणं वाणमंतराणं जोइसिणीण वेमाणिणो य"सावन मा मनवासी वनी क्या,
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy