SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ प्रमेयद्योतिका टीका प्र. १ अजीवाभिगमस्वरूपनिरूपणम् २५ टीका-'से किं तं अजीवाभिगमे' अथ कोऽसौ अजीवाभिगमः के अरूपि अजीवा इति प्रश्नः उत्तरयति-'अजीवाभिगमे दुविहे पन्नत्ते' अजीवाभिगमो द्विविधो-द्विप्रकारकः प्रज्ञप्तः कथितः प्रकारभेदमेव दर्शयति-तं जहा तद्यथा-'रूवि अजीवाभिगमे य अरूवि अजीवाभिगमे य रूपि अजीवाभिगमश्च अरूपि मजीवाभिगमश्च रूपं कालनीलादिवों विद्यते येषां ते रूपिणः अत्र रूपपदं गन्धरसस्पर्शानामपि उपलक्षकम् गन्धादीनामभावे रूपस्यासंभवात् अन्योऽन्यमिलिताः सर्वे सर्वत्र गामिनो भवन्ति प्रतिपरमाणुवर्णगन्धरसस्पर्शा भवन्त्येवेति तदुक्तम् कारणमेव तदन्त्यं सूक्ष्मो नित्यश्च भवति परमाणुः । एकरसगन्धवर्णो द्विस्पर्शः कार्यलिगश्च । इति ॥ 'से किं तं अजीवाभिगमे'--इत्यादि ।। सू० ३-५ ॥ टीकार्थ-'से किं तं अजीवाभिगमे' हे भदन्त ! अजीवाभिगम क्या है-अर्थात् अजीवाभिगम का क्या स्वरूप है ? उत्तर में प्रभु कहते है-'अजीवाभिगमे दुविहे पन्नत्ते' हे गौतम | अजीवाभिगम दो प्रकार का कहा गया है 'तं जहा' -जैसे-'रूविअजीवाभिगमे य अरूवि अजीवाभिगमे य' रूपि अजीवाभिगम और अरूपी अजीवाभिगम, जिनमें कृष्ण, नील आदि वर्ण रहते हैं-वे रूपी है यहां रूपपद गन्ध, रस, स्पर्श इनका भी उपलक्षक है। क्योकि गन्धादिक के अभाव में स्वतन्त्रतरूप से रूप का सद्भाव कहीं भी नहीं पाया जाता है। परस्पर में ये सब मिलकर ही सर्वत्र जाने के स्वभाव वाले है। यहां तक कि हर एक परमाणु में वर्ण, गन्ध, रस और स्पर्श होते हैं-कहा भी है-'कारणमेव तदन्त्यम्' इत्यादि । " से किं तं अजीवाभिगमे" या सू. ३.. ५ ___ - UR "से कि तं अजीवाभिगमे ?" है सावन् ! मानिआमनु १३५ छ १ तेन उत्तर मापता प्रभु । छे -"अजीवाभिगमे दुविहे पण्णत्ते तंजहा" है गीतम! मानिशमना नीचे प्रभारी में प्रा२ ४द्या छ-"रूवि अजीवाभिगमे य, अरूवि अजीवाभिगमे य" (१) ३५ लिगम भने (२) भ३पी मवाभिगम. मां કૃષ્ણ, નીલ આદિ વર્ણનો સદુભાવ હોય છે, તેઓ રૂપી છે. અહી રૂપ પદ ગંધ, રસ, અને સ્પર્શનું પણ ઉપલક્ષક છે, કારણ કે ગંધાદિને અભાવ હોય તે સ્વતંત્રરૂપે રૂપને સદૂભાવ કદી પણ સંભવી શકતું નથી ગંધ, રસ, સ્પર્શ અને વર્ણ આ ચારેને પરસ્પરની સાથે સ રોગ થાય ત્યારે જ તે રૂપી પદાર્થમાં સર્વત્ર ગમન કરવાનું લક્ષણ સંભવી શકે છે. પ્રત્યેક પરમાણુમાં વર્ણ, ગંધ, રસ અને સ્પર્શ ભાવ જ હોય છે. કહ્યું પણ છે કે – "कारणमेव तदन्त्यम्" त्यादि
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy