SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ २४ मनिष्टान्यायेन धर्मसूत्रमा 'सेकि तं अजीवाभिगमें' इत्यादि । मूलम्—'से कि तं अजीवाभिगमे अजीवाभिगमे दुविहे पन्नते. तं जहा सविअजीवाभिगमे व अविअजीवाभिगमे य ॥ सृ० ३ ॥ से कि अविवाभिगमे ! अवि अजीवाभिगमे दसविहे पन तंज धम्मविकाए एवं जहा पण्णवणाए जाव से तं अरूवि अजीवाभिगमे ॥ सृ० ४ || से किं तं रुवि अजीवाभिगमे रुवि अजीवाभिगमे उच्च पन्नत्ते तं जहा संधा संदेसा धप सा परमाणुागला. ते समान पंचविहा पन्नत्ता. तं जहा - वण्णपरिणया परिया परिणया फासपरिणया संठाणपरिणया एवं ते पंच जहा पण्णा सेनं विअजीवाभिगमे से तं अजीवाभिगमे ॥ सू० ५ ॥ प्राय -- अथ कोसी अजीवाभिगमः, अजीवाभिगमो द्विविधः प्रज्ञप्तः तद्यथानिगम रुप अजीवाभिगमन्च | सू० ३ ॥ अथ कोऽसौ अरूपि यजीरुषिवाभिगमो दशविधः प्राप्त. तद्यथा-धर्मास्तिकाय एवं यथा यावत् सोऽयमपि अजीवाभिगमः || सू० 2 || अथ कोऽसौ रूपि अजीवा. कविवाभिगमः चतुर्दिधः प्राप्त., तयथा-स्कन्धाः स्कन्धदेशाः स्कन्धप्रदेश प्रमाण ने समासतः पञ्चविधाः प्राप्ताः तद्यथा-वर्णपरिणताः, गन्धपरिशिताः, स्पर्शपरिणता सस्थानपरिणताः, एवं ते पञ्च यथा प्रमापजापान सोऽयं नमोऽयमजीवाभिगमः । सू० ५ ॥ ग्रामि श्रीजीवाभिगमसूत्रम् 4 A ययय होता है माही निर्देश होता है ऐसा नियम है-अत इस नियम के अनुसार से मे भी निगम का हो निर्देश पहिले करना चाहिये था परमे पता होने से निकालन्याय के अनुसार नीवाभि17254 श्री शनि करते है का ન નું કાનુ निर्देश देवी, મને હરિશ પહેલા કત્ર થઈ તે રમત છે. વન ડે પહેલી મળ્યા છે પરંતુ જીવભિગમમાં વક્તવ્યના पाद यानुसार मन नपरी - त्राभिगमनु नियम है. आ ત
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy