SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोप्रतीका टीका प्रति० १ देवस्वरूपनिरूपणम् ३४३ अपज्जतीओ पंच' देवाना पच पर्याप्तयो भवन्ति पञ्च चापर्याप्तयो भवन्तीति पर्याप्तिद्वारम् || दृष्टिद्वारे – 'दिट्ठी तिन्नि' दृष्टयम्तिस्रः केचन देवाः सम्यग्दृष्टयो भवन्ति केचन मिथ्यादृष्टयो भवन्ति केचन सम्यग् मिध्यादृष्टयो भवन्तीति दृष्टिद्वारम् || दर्शनद्वारे - तिन्नि दंसणात्रीणि दर्शनानि चक्षुर्दर्शनानि अचक्षुर्दर्शनानि अवधिदर्शनानि च देवानां भवन्तीति दर्शनद्वारम् || ज्ञानद्वारे - 'णाणी वि अन्नाणी वि' ते देवा ज्ञानिनोऽपि भवन्ति, अज्ञानिनोऽपि भवन्तीति । अयं विकल्पोऽसंज्ञिमध्यविषयो भवति । 'जे नाणी ते नियमा तिष्णाणी अण्णाणी भयणया' तत्र ये ज्ञानिनः ते नियमात् त्रिज्ञानिनः, अज्ञानिनश्च भजनया, अयं भावः- ये ज्ञनिनस्ते नियमात् त्रिज्ञानिन स्तद्यथा - अभिनिबोधिक ज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च । तथा तत्र ये अज्ञानिनस्ते अस्त्येक के द्वयज्ञानिन, अस्त्येकके त्र्यज्ञनिनः तत्र ये द्वयज्ञानिनस्ते नियमान्मध्यज्ञानिनः, श्रुताज्ञानिनश्च ये त्र्यज्ञानिनस्ते नियमात् मत्यज्ञानिनः श्रुताज्ञानिनो विभङ्गज्ञानिनश्च, पर्याप्तिद्वार में - "पज्जत्ती अपज्जत्तीओ पंच" ये पांच पर्याप्ति वाले और पांच अपर्याप्त वाले होते हैं । यहां भाषा और मनःपर्याप्ति में अभेद की विवक्षा की गई है । इसलिये "पांच पर्याप्ति" ऐसा कहा है । दृष्टिद्वार में - " दिट्ठी तिनी" कितनेक देव सम्यग्दृष्टि होते हैं, कितनेक देव मिथ्यादृष्टि होते है, कितनेक देव मिश्रदृष्टि होते हैं । दर्शनद्वार में - " तिन्नि दंसणा " इनके चक्षुदर्शन, अचक्षु दर्शन और अवधिदर्शन ये तीन दर्शन होते हैं । ज्ञानद्वार में - "णाणी वि अन्नाणी वि" ये ज्ञानी भी होते हैं और अज्ञानी भी होते हैं । "जे नाणी ते नियमा विष्णाणी अण्णाणी भयणया" इनमें जो ज्ञानी होते हैं तो वे नियम से तीन ज्ञानवाले होते हैं । मतिज्ञान, श्रुतज्ञान और अवधिज्ञान ये तीन ज्ञान इनको होते हैं । और जो इनमें भजना से अज्ञानी होते हैं 1 1 पर्याप्तिद्वारमा' पज्जन्ती अपज्जत्तीओ पंच" तेथे पांय पर्याप्तिवाजा अने पांय अय ચર્યાપ્તિવાળા હોય છે. અહિયાં ભાષા અને મન પર્યાપ્તિમાં અભેદ્યની વિવક્ષા કહી છે તેથી જ ‘चांय पर्याप्ति' तेभ उडेस छे, दृष्टिद्वारमा - "दिट्ठी तिन्नी" डेटा हेवा सभ्य दृष्टिવાળા હાય છે, કેટલાક દેવા મિથ્યાદૃષ્ટિ વાળા હાય છે, અને કેટલાક દેવે મિશ્ર દૃષ્ટિવાળા હાય છે हर्शनद्वारभां - "तिम्नि दंसणा " तेमाने यक्षु दर्शन अयक्षुहर्शन भने अवधिदर्शन मात्र दर्शन! होय छे. ज्ञानद्वारभां 'णाणी वि अण्णाणी वि” तेथेो ज्ञानी पशु होय छे, अने अज्ञानी होय छे. "जे गाणी ते नियमा तिष्णाणी अण्णाणी भयणया " તેમાં જેએ જ્ઞાની હાય છે, તેએ નિયમથી મતિ જ્ઞાન, શ્રુતજ્ઞાન અને અવધિજ્ઞાન, એ ત્રણ જ્ઞાન વાળા હાય છે. અને જે અજ્ઞાની હાય છે તેઓમાં ભજનથી કેટલાક અજ્ઞાન વાળા હોય છે, અને કેટલાક બે અજ્ઞાન વાળા હાય છે. જેએ બે અજ્ઞાન વાળા
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy