SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति. १ देवस्वरूपनिरूपणम् ३४१ ___संस्थानद्वारे-'कि संठिया' किं संस्थितानि हे भदन्त । देवानां शरीराणि कीदृशसंस्थानसंस्थितानीति प्रश्नः, भगवानाह -'गोयमा' इत्यादि, 'गोयमा' हे गौतम ) 'दुविहा पन्नत्ता' द्विविधानि शरीराणि प्रज्ञप्तानि । शरीरद्वैविध्यमेव दर्शयति-'तं जहा' इत्यादि, 'तं जहा' तद्यथा 'भवधारणिज्जा य उत्तरवेउव्विया य' भव धारणीयानि चोत्तरवैक्रियिकाणि च । “तत्थ णं जे ते भवधारणिज्जा' तत्र-तयोर्द्वयोः शरीरयोर्मध्ये खलु यानि तानि शरीराणि भवधारणीयानि 'ते ण समचउरंससंठिया पन्नत्ता' तानि खलु भवधारणीयानि शरीराणि समचतुरस्रसंस्थानसंस्थितानि-समचतुरस्रनामक संस्थानेन युक्तानि भवन्तीति । 'तत्थ णं जे ते उत्तरवेउब्बिया' तत्र खल यानि तानि शरीराणि उत्तरवैक्रियिकाणि 'ते णं नाणा संठाणसठिया पन्नत्ता' वानि खलु शरीराणि नाना संस्थानसस्थितानि अनेकप्रकारकसंस्थानयुक्तानि प्रज्ञप्तानि-कथितानि देवानाम् इच्छावशत एवानेकप्रकारकशरीरप्रादुर्भावादिति सस्थानद्वारम् ।। के होता नहीं है अतः यह मानना चाहिये कि वहां शरीर के कारणभूत अस्थ्यादिको के अभाव में भी इष्टत्वादि गुणान्वित पुद्गल संघात ही उनके शरीर रूप से परिणत होते है। ___ संस्थानद्वार में-"किं संठिया" हे भदन्त ! देवों के शरीर किस संस्थान वाले होते हैं ? हे गौतम ! देवों के शरीर "दुविहा पन्नत्ता" दो प्रकार के कहे गये हैं 'तं जहा" जैसे-"भवधारणिज्जा य उत्तरवेउब्विया य” भवधारणीय शरीर और उत्तरवैक्रिय शरीर "तत्थ णं जे ते भवधारणिज्जा' इन में जो भवधारणीय शरीर हैं वे तो "समचउरंससंठिया पन्नत्ता" समचतुरस्रसंस्थान वाले कहे गये है और जो "उत्तरवेउव्विया य" उत्तर वैक्रिय शरीर है "ते ण णाणासंठिया" वे अनेक प्रकार के संस्थानवाले हैं। क्योंकि देवों की इच्छा के वश से ही अनेक प्रकार के शरीरों का प्रादुर्भाव हो जाया करता है । इसलिये इनका नियत संस्थान नहीं होता है। ભગવે છે અને આ ભેગોનુ ભોગવવું તે શરીર વિના બનતું નથી. તેથી જ એમ માનવું જોઈએ કે–ત્યાં શરીરના કારણભૂત હાડકા વિગેરેના અભાવમાં પણ ઈત્યાદિ ગુણોથી યુકત પુદ્ગલ સ ઘાત જ તેમના શરીરરૂપે પરિણમે છે. संस्थानद्वारभा- "किं संठिया" ७ भगवन् देवाना शरी। ध्या संस्थानवाणा डाय छ ? उत्तरमा प्रभु ४९ छे 2-3 गौतम | देवानी शरीरे। “दुविहा पन्नत्ता" मे प्रारना या छे. "तं जहा" ते मे मारे। म प्रमाणे छे. "भवधारणिज्जा य उत्तरवेउविया य" भधारशीय शरी२ भने उत्त२ वैश्य शरी२, 'तत्थ णं जे ते भवधारणिज्जा" तभा २ म. धारणीय शरी२ छ, ततो "समच उरंससंठिया पन्नत्ता"समयतु२ख सस्थानवाणास छे. भने २ उत्तरवेउब्धिया य" 6त्त२ वैश्यि शरीर छे, "ते णं णाणासंठिया' त सने પ્રકારના સંસ્થાનવાળા છે કેમકે દેવાની ઈચછાને વશ થઈને જ અનેક પ્રકારના શરીરને પ્રાદુર્ભાવ થઈ જાય છે. તેથી તેનું નિયત સંસ્થાના હેતુ નથી
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy