SearchBrowseAboutContactDonate
Page Preview
Page 351
Loading...
Download File
Download File
Page Text
________________ प्रद्योतिका टोका प्रति० १ देवस्वरूपनिरूपणम् ३३३ तओ सरीरा, वेब्बए तेयए कम्मए । ओगाहणा दुविहा- भवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभागं । उक्कोंसेणं सत्त रयणीओ । उत्तरवेउव्विया जहन्नेणं अंगुलस्स असंखेज्जइभागं, उक्कोसेणं जोयणसयसहस्सं । सेरीरंगा छण्हं संघयणाणं असंघयणी । वट्टी णेव छिरा । व हारू व संघयणमत्थि । जे पोग्गला इट्ठा कंता जाव तेसि संघायत्ताए परिणमति । किं संठिया ? गोयमा ! दुविहा पन्नत्ता । तं जहाभवधारणिज्जा य उत्तरवेउब्विया य । तत्थ णं जे ते भवधारणिज्जा । ते णं समचउरंससंठिया पन्नत्ता । तत्थ णं जे ते उत्तरवेउवा ते णं नाणासंठाणसंठिया पन्नता । चत्तारि कसाया, चचारि सण्णा, छलेस्साओ, पंचइंदिया, पंचसमुग्धाया, सन्नी वि असन्नी वि । इत्थवेया वि । पुरिसवेया वि | णो णपुंसगवेया । अपज्जत्ती पज्जतीओ पंच । दिट्ठी तिन्नि, तिन्नि दंसणा णाणी वि | अन्नाणी वि । जे नाणी ते नियमा, तिणाणी अन्नाणी भयणाए । तिविहे जोगे, दुविहे उवओगे, आहारो नियमा छद्दिर्सि, ओसन्नं कारणं पडुच्च वण्णओ हालिद्दसुक्किल्लाई जाव आहारमहारेंति । उववाओ तिरियमणुस्से हिं । टिई जहन्ने - णं दसवास सहस्साईं उक्कोसेणं तेत्तीस सागरोवमाई | दुवा मरंति । उव्वट्टित्ता नो नेरइएस गच्छंति तिरियमणुस्सेसु जहासंभवं, नो देवे गच्छेति । दुगइया दुआगइया । परित्ता असंखेज्जा पन्नत्ता । से तं देवा, सेतं पंचेंदिया । से तं ओराला तसा पाणा || सू० २८ ||
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy