SearchBrowseAboutContactDonate
Page Preview
Page 341
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० १ गर्भव्युक्रान्तिकमनुष्यनिरूपणम् ३२३ दर्शनद्वारे--'चत्तारिदसणा' मनुष्याणां चत्वारि दर्शनानि भवन्ति तद्यथा-चक्षुर्दर्शनिनः, अचक्षुर्दर्शनिनः, अवधिदर्शनिन', केवलदर्श निनस्ते भवन्तीति दर्शनद्वारम् ॥ । ज्ञानद्वारे-~णाणी वि अन्नाणी वि' मनुष्या ज्ञानिनोऽपि भवन्ति अज्ञानिनोऽपि भवन्तीति । 'जे नाणी ते अत्थेगइया दुन्नाणी' तत्र ये मनुष्या ज्ञानिनस्ते अस्त्ये कके द्विज्ञानिनः, 'अत्येगइया तिण्णाणी' अस्त्येकके विज्ञानिनः, 'अत्थेगइया चउण्णाणी' अस्त्येकके चतुर्जानिन', 'अत्थेगइया एगणाणी' अत्येकके एकज्ञानिनः । 'जे दुण्णाणी' तत्र खलु ये विज्ञानिनः 'ते नियमा आभिणिवोहियनाणी सुयनाणी य' ये द्विजानिनो मनुष्यास्ते नियमात् आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनश्च भवन्तीति 'जे तिन्नाणी ते आभिणिवोहियनाणी सुयनाणी ओहिनाणी तत्र खलु ये मनुष्या स्त्रिज्ञानिनो ज्ञानत्रयवन्तस्ते नियमतः आभिनिबोधिकज्ञानिनः, श्रुतज्ञानिनोऽवधिज्ञानिनश्च भवन्ति, 'अहवा आभिणियोहियनाणी सुगनाणी मणपज्जवनाणी य' अथवा हैं। दर्शनद्वार में ये गर्भज मनुष्य-"चत्तारि दसणा” चार दर्शन चक्षुर्दशनवाले भी होते हैं भचक्षुदर्शनवाले भी होते है, अवधिदर्शनवाले भी होते हैं । और केवलदर्शनवाले भी होते हैं । ज्ञानद्वार में ये गर्भज मनुष्य "णाणी वि अन्नाणी वि" ज्ञानी भी होते है. और अज्ञानी भी होते हैं । "जे नाणी ते अत्थेगइया दुन्नाणी" यदि ये ज्ञानी होते हैं । तो इनमें कितनेक दो ज्ञानवाले होते है कितनेक "तिण्णाणी” तीन ज्ञानवाले होते है "अत्थेगइया चउणाणी" कितनेक चार ज्ञानवाले होते है "अत्थेगइया एगणाणी" और कितनेक एक ज्ञानवाले होते हैं। इनमें जो "दुण्णाणी" दो ज्ञानवाले होते है वे नियम से आभिनिबोधिक ज्ञानी और श्रुतज्ञानी होते हैं "जे तिण्णाणी ते आभिणियोहियनाणी, सुयनाणी ओहिनाणी" जो तीन ज्ञान वाले होते हैं वे आभिनिबोधिक ज्ञानवाले श्रुतज्ञानवाले और अवधिज्ञानवाले होते है। 'अहवा-'आभिणियोदियनाणो. मुयणाणी, मणपज्जवनाणी' अथवा आ भेनिबोधिक ज्ञानवाले शानद्वारमा ! ४ मनुष्य-"चत्तारि दंसणा" यक्षुश नवा ५९ डाय छ, અચક્ષુદર્શનવાળા પણ હોય છે, અને અવધિદશનવાળા પણ હોય છે જ્ઞાનદ્વારમાં આ गम भनुष्या-"णाणी वि अन्नाणी वि" ज्ञानी. ५५ डाय छ, मने अज्ञानी पर लाय छ 'जे नाणी ते अत्थेगइया दुन्नाणी" तमामा रे ज्ञानी डाय छे तमा टसा मे ज्ञानव मन हेटसा "तिन्नाणी" त्र ज्ञानवा डाय छ “अत्थेगइया च उनाणी" तथा टमा यार ज्ञानवाणा हाय छे. मने “अत्थेगइया एगनाणी' टदा से ज्ञानवाणा हाय छे. अन तेसोमाया "दुग्णाणो" मे ज्ञानवाणा डाय छे, तेया नियमथी मानिनिमा४ि ज्ञानवाणी मने श्रुतज्ञानवा डाय छ, “जे तिन्माणी ते आभिणिोहियनाणी, सुयनाणी, ओहिनाणी"-या त्र ज्ञानवाणा हाय छ तेस। मामिनिमाधि ज्ञानवाणा, श्रुतज्ञानवाण, भने भवधि शानदाणा डाय छे “अहवा-आभिणिवोहियनाणी, सुयनाणी, मणपज्जवनाणो" 1241 भामिनिमाधि ज्ञानवाणा श्रुतज्ञानवाण मन मन:५५.
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy