SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ प्रमेयधोतिका टीका प्रति० १ गर्भव्युत्क्रान्तिकमनुष्यनिरूपणम् ३२१ युक्ताः केवलिनः, यद्यपि केवलिनामपि सिद्धेः पूर्वमिन्द्रियाणि भवन्त्येव तथापि तदुपयोगाभावेन ते केवलिनो नो इन्द्रियोपयुक्ता एव भवन्तीति इन्द्रियद्वारम् ॥ समुद्घातद्वारे-- 'सत्त समुग्घाया' सप्त समुद्घाता भवन्ति 'तं जहा' तद्यथा- 'वेयणा समुग्याए जाव केवलिसमुग्घाए' वेदनासमुद्घातो यावत् केवलिसमुद्घातः, अत्र-यावत्पदेन कषायमारणान्तिकवैक्रियाहारकतैजससमुद्घातानां संग्रहो भवतीति । समुद्घातसंग्राहिका चेयं गाथा 'वेयणकसायमारणंतिए य वेउविए य आहारे । तेयकेवलि य समुग्याए, सत्तससुग्घाया इमे भणिया' ॥१॥ वेदनाकपायोमारणान्तिकश्च । वैक्रियकश्चाहारकः । तैजसः केवलिनः समुद्रातः सप्त समुदघाता इमे भणिताः इतिच्छाया ॥ इति समुद्घातद्वारम् ॥ सज्ञिदारे-'सन्नी वि नो सन्नी नो असन्नी वि' मनुष्याः संजिनोऽपि भवन्ति नो पयुक्त केवली होते है । यद्यपि केवलियों के भी सिद्धि प्रज्ञप्ति से पहिले इन्द्रियां तो होती ही हैं फिर भी वे इनका कुछ भी उपयोग नहीं करते हैं अतः इन्हें नोइन्द्रियोपयुक्त कहा गया है। समुद्घातद्वारमें सत्त समुग्घाया "समुद्घात सात होते है-"वेयणासमुग्घाए जाच केवलिसमुग्याए" वेदना समुद्घात यावत् केवलिसमुद्घात यहां यावत्पद से कषाय, मारणान्तिक, वैक्रिय आहारक. तैजस इन समुद्घातों का ग्रहण हुआ है । समुद्घात को कहनेवाली यह गाथा है-' 'वेयणकसायमारणतिए य' इत्यादि। ___ अर्थात् समुद्घात सात इस प्रकार से हैं-वेदनासमुद्घात १, कषायसमुद्घात २, मारणान्तिकसमुद्घात ३, वैक्रियसमुद्घात ४, माहारकसमुद्घात ५, तैजस समुद्घात ६, और केवलिसमुद्घात७, संज्ञी द्वार में-"सन्नी विनो सन्नी नो असन्नी वि" ये गर्भज मनुष्य संज्ञी મનુષ્યમાં કેવલીયે નોઈદ્રિયવાળા હોય છે કે કેવલીને પણ સિદ્ધિ પ્રાપ્તિની પહેલાં ઈન્દ્રિયે તો હોય છે, તે પણ તેઓ તેને કઈ પણ ઉપયોગ કરતા નથી તેથી તેઓને नाइन्द्रियाणा ४ा छ समुद्धातद्वारभा-"सत्त समुग्घाया" तेयान सात समुद्धात काय छे "वेयणासमुग्घाए जाव केवलिसमुग्धाप" वहना समुद्धात यावत् वसि समुद्धात અહિયાં યાવ૫દથી કષાય, મારણાનિક વકિલ, આહારક, તેજસ આ સમુદ્યા ગ્રહણ કરાયા छे. मया समुद्धातना सभा समुद्धाताना डावाजी गाथा छ –'वेयणकसायमारणंतिपय" त्याहि. अर्थात सात समुहधाता मा प्रभारी छ.-बेहना समुद्धात १ षाय સમુદ્રઘાત ૨, મારણતિક સમુદ્રઘાત ૩ વૈક્રિય સમુદુઘાત ૪. આહારક સમુદુઘ ત ૫, तस समुद्धात , मनपतिसमुद्धात ७, सज्ञीद्वारभा--"सन्नीवि नोसन्नो नो असन्ना
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy