SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ १२८ जीवाभिगमसूत्रे श्लक्ष्णयादरपृथिवोकायिकाः, श्लक्ष्णवादरपृथिवीकायिकाः सप्तविधाः प्रशप्ता , तद्यथाकृष्णमृत्तिका मेदो यथा प्रशापनायां यावत् तें समासतो द्विविधाः प्रज्ञप्ताः, तद्यथापर्याप्तकावापर्याप्तकाश । तेषां खलु भदन्त । जीवानां कति शरीराणि प्रज्ञप्तानि गौतम ! त्रीणि शरीराणि प्रज्ञप्तानि तद्यथा-औदारिक तेजर्स कार्मणम् , तदेव सर्वम् । नवरं चतस्रो लेश्याः, अवशेषं यथा सूक्ष्मपृथिवीकायिकानाम् आहारो यावत् नियमात् पदिशि । उपपातस्तिर्यग्योनिकमनुष्य देवेभ्यःदेवेभ्यो यावत् सौधर्मेशानेभ्यः । स्थितिः जघन्येनान्तमुहूर्तम् उत्कषण द्वाविंशतिवर्षसहस्त्राणि । ते खलु भदन्त ! जीवाः मारणा. न्तिकसमुद्घातेन किं समवहताः नियन्ते असमवहता म्रियन्ते । गौतम ! समवहता अपि नियन्ते असमबहता अपि नियन्ते । ते खलु भदन्त ! जीवा अनन्तरमुत्य क्व गच्छन्ति क्वोत्पद्यन्ते किं नैरयिके पूत्पद्यन्ते ? पृच्छा, नो नैरपिकेष्त्पद्यन्ते तिर्यग्योनिकेष्त्पद्यन्ते मनुष्येषपद्यन्ते नो देवेवृत्पद्यन्ते, तदेव यावत् असंख्येयवर्षायुष्कवर्जेषु । ते खलु भदन्त । जीवाः कतिगतिकाः, कत्यागतिकाः प्राप्ताः १ गौतम ! द्विगतिकाः म्यागतिकाः परीता अर्सख्येयाश्च श्रमणायुष्मन् ! ते पते पादरपृथिवीकायिका ते पते पृथिवीकायिकाः । सू०१२॥ टीकाः-'से किं तं वायरपुढवीकाइया' अथ के ते बादरपृथिवीकायिकाः बादरपृथिवीकायिकानां कियन्तो भेदा भवन्तीति प्रश्नः, उत्तरयति-'वायरपुढवीकाइया दुविहा पन्नत्ता' बादरपृथिवीकाइका द्विविधाः प्रज्ञप्ताः-कथिताः, भेदद्वयमेव दर्शयति-तं जहा' इत्यादि, 'तं जहा' तयथा 'सण्डवायर पुढवीकाइया य खरबोयरपुढवीकाइया य' श्लक्ष्णबायरपृथिवीकाथिकाच खरवायरपृथिवीकाइकाच, तत्र श्लक्ष्णा चूर्णितलोष्टादिसमाना मृदुपृथिवीतत्स्व अब सूक्ष्मपृथिवीकायिकों का कथन करके सूत्रकार बादरपृथिवीकायिकों कथन करते है'से किं तं वायरपुढवीकाइया'-इत्यादि । सूत्र ११ ॥ हे भदन्त । बादरपृथिवीकायिकों के कितने भेद होते है ! उत्तर में प्रभु कहते हैं"वायर पुढवीकाइया दुविहा पण्णत्ता " हे गौतम ! बादरपृथिवीकायिक दो प्रकार के होते है- "तं जहा" जैसे-" सण्हबायरपुढवीकाइया य खर बायरपुत्वीकइया य" इलक्षणवादरपृथिवीकायिक और खरवादरपृथिवोकायिक इन में जो चूर्णित लोष्टादि के समान मृद पृथिवी तद्रूप जो जीव है वे इलक्ष्ण बादरपृथिवीकायिक जीव है। यद्यपि चूर्णित હવે સૂમપૃથ્વીકાયિકનું કથન કરીને સૂત્રકાર બાદરપૃથ્વીકાયિકોનું કથન કરે છે"से किं तं वायरपुढवीकाइया" त्या. હે ભગવન બાદર પૃથ્વીકાયિકેના કેટલા ભેદ હોય છે ? આ પ્રશ્નના ઉત્તરમાં પ્રભુ छ -यायरपुढवीकाइया दुविहा पन्नत्ता ॥ ॐ गौतम | मारपीयि। ये ना खाय छ, तं जहा ॥ ते मा प्रभारी छ,-"सण्हवायरपुढवीकाझ्या य खरवायरपुढयोकाइया य' समारपी।थि भने ५२॥४२५वीयि मा २ हजेता
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy