SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ वादरपृथ्वीकायनिरूपणम् १७ wwwwwwwww उक्ताः सूक्ष्मपृथिवीकायिका', अतः परं बादरपृथिवीकायिकान् दर्शयितुं प्रश्नयन् आह'से किं तं वायरपुढवीकाइया' इत्यादि । मूलम्-'से किं तं वायरपुटवीकाइया, बायरपुटवीकाइया दुविहा पन्नत्ता, तं जहा-सण्हवायरपुटवाकाइया य खवायरपुढवीकाइया य । से किं तं सहवायरपुढवीकाइया ? सहवायरपुढवीकाइया सत्तविहा पन्नत्ता, तं जहा-कण्हमट्टिया-भेओ जहा-पण्णवणाए जाव ते समासओ दुविहा पन्नत्ता,तं जहा पज्जत्तगा य अपज्जत्तगाय। तेसि णं भंते ! जीवाणं कइ सरीरमा पन्नत्ता ? गोयमा ! तओ सरीरंगा पन्नत्ता, तं जहा-ओरालिए तेयए कम्मए, तं चेव सव्वं, नवरं चत्तारि लेस्साओ अवसेसं जहा- सुहमपुटवीकाइयाणं, आहारा जाव नियमा छदिसिं, उववाओ तिरिक्वजाणियमणुस्सदेवेहितो, देवेहिं जाव साहम्मेसाणेहितो, ठिई जहन्नेणं अंतो मुहत्त, उक्कोसेणं वावीस वाससहस्साइं । तेणं भंते ! जीवा मरणंतियसमुग्घाएणं किं समोहया भरंति असमोहया मरंति ? गोयमा ! समोहयावि मरंति असमोहया वि मरंति। तेणं भंते ! जीवा अणंतरं उव्वट्टित्ता कहिं गच्छंति कहिं उववज्जति किं नेरइसु उववज्जति ? पुच्छा, न। नेरइएसु उववज्जति, तिरिक्खजोणिएसु उववज्जति मणुस्सेसु उववज्जति नो देवेसु उववज्जति तं चेव जाव असंखेज्जवासाउयवज्जेसु । ते णं भंते ! जीवा कइ गइया कइ आगइया पन्नत्ता ? गोयमा ! दु गइया ति आगइया परित्ता असंखेज्जा य समणाउसो ! सेत्तं वायरपुढवीकाइया । सेत्तं पुढवीकाइया ।सू० १२॥ छाया-अथ के ते वादरपृथिवीकायिका, बादरपृथिवीकायिका द्विविधाः प्रशप्ताः, तद्यथा - श्लक्ष्णवादपृथिवीकायिकाश्च खरवादरपृथिवीकायिकाश्च । अथ के ते
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy