SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ VvvvvvvvvVVVVVVVV vvvv vvvvvvvvvvvvv ११० जीवाभिगमस्ये हे गौतम ! 'अणूईपि आहारेंति बायराइंपि आहारेंति' अगनि-स्तोकान्यपि आहरन्ति अथवाबादराणि-प्रभूतदेशोपचितान्यपि आहरन्ति, इहाणुत्ववादरस्वकथनं तेषामेवाहारयोग्यानां स्कन्धानां प्रदेशस्तोकबाहुल्यापेक्षयेति ज्ञातव्यमिति भावः ॥ 'ताई भंते ! कि उड्ढे आहारेंति अहे आहारेंति तिरिय आहारेंति' यानि भदन्त ! अन्यपि आहरन्ति वादराण्यपि आहरन्ति तानि भदन्त ! किमूर्ध्वम्-ऊर्ध्वप्रदेशस्थितानि आहरन्ति अथवा-अधः- अधःप्रदेशस्थितानि आहरन्तीति-अथवा तिर्यग्प्रदेशस्थितानि आहरन्ति, अत्रो धस्तिर्यक्त्वं यावति क्षेत्रे सूक्ष्मपृथिवीकायिकोऽवगाढस्तावत्येव क्षेत्रे तदपेक्षया अधिस्तिर्यक्त्वं ज्ञातव्यमिति प्रश्नः, भगवानाह'गोयमा' इत्यादि, 'गोयमा' हे गौतम ! 'उड्दपि आहारेंति बहेवि आहारेंति, तिरियपि उत्तर में प्रभु कहते है-"गोयमा ! अण्इंपि आहारेंति बायराइंपि आहारेंति" हे गौतम ! थोड़े रूप में भी वे द्रव्य उनके द्वारा गृहीत होते हैं और प्रभूत प्रदेशोपचित द्रव्य भी उनके द्वारा गृहीत होते हैं । यहां जो अणुत्व और चादरत्व का जो कथन किया गया है वह उन्हीं आहार योग्य स्कन्धों के प्रदेशों की स्तोकता और बाहुल्यता की अपेक्षा से कहागया है ऐसा जानना चाहिये "ताई कि उइहं आहारेंति अहे आहारति तिरियं आहारेंति" हे भदन्त ! अणुरूप में और बादर रूपमें जिन द्रव्यों को वे आहार के रूप में ग्रहण करते है वे क्या ऊर्ध्व प्रदेश में स्थित होते हैं ? या अधः प्रदेश में स्थित होते हैं ! या तिर्यक् प्रदेश में स्थित होते हैं ? यहां ऊर्ध्वाधस्तियक्ता जितने क्षेत्र में सूक्ष्मपृथिवीकायिक अवगाढ हैं उतने ही क्षेत्र में उस अपेक्षा से जाननी चाहिये । इस प्रश्न के उत्तर में प्रभु कहते हैं-"गोयमा उड्डंपि आहारेंति अहे वि आहारेंति तिरियपि आहारेंति" हे गौतम । આગ્ર રૂપેથેડા જ પ્રમાણમાં તેમના દ્વારા આહાર રૂપે ગ્રહણ કરાય છે ? કે બાદર રૂપેઅધિક પ્રમાણમાં–તેમના દ્વારા આહાર આપે બહણ કરાય છે ? મહાવીર પ્રભુને ઉત્તર"गोयमा । अणूह पि आहारेंति, वायराइ पि आहारे ति" 3 गौतम । द्रव्ये। तमना દ્વારા અલ્પ પ્રમાણમાં પણ ગ્રહણ કરાય છે અને પ્રભૂત પ્રદેશો પચિત દ્રવ્ય પણ તેમના દ્વારા ગ્રહણ કરાય છે અહીં જે અગ્રત્વ (અલ્પત્વ) અને બાદરવા (અધિકત્વ)નું કથન કરવામાં આવ્યું છે તે એજ આહાર યોગ્ય સ્કાના પ્રદેશોની અલ્પતા અને બહુતાની અપેક્ષાએ કરવામાં આવ્યું છે, એમ સમજવું જોઈએ. गौतम स्वामीना प्रश्न- ताइ कि उइढं आहारे ति, अहे आहारे ति, तिरियं आहारेति" महन्त ! २५६५ ३२ अथवा मधि३२२ द्रव्याना तय मा२ ४२ छ, ते દ્રવ્ય ઊર્ધ્વ પ્રદેશમાં રહેલા હોય છે ? કે અધઃ પ્રદેશમાં રહેલાં હોય છે? કે તિર્યફ પ્રદેશમાં રહેલાં હોય છે ? અહી જેટલાં ક્ષેત્રમાં સૂમ પૃથ્વીકાયિકો અવગાઢ છે, એટલા જ ક્ષેત્રમાં એ અપેક્ષાએ Gર્વ અધઃ અને તિર્યકતા સમજવી જોઈએ गौतम स्वामीना प्रश्न उत्तर यता महापौर प्रभु ४३ छ -'गोयमा ! उड्दपि
SR No.009335
Book TitleJivajivabhigamsutra Part 01
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1971
Total Pages690
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_jivajivabhigam
File Size45 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy