SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ } 3 अर्थबोधिनी टीका वर्ग ३ धन्यनामाणगार शरीर वर्णनम् मूलम्-धपणे णं अणगारे णं सुक्केणं सुक्खेणं पायजंघोरुणा, विगयतडिकरालेणं कडिकडाहेणं, पिटूमणस्सिएणं उदरभायणेणं, जोइज्जमाणेहिं पांसुलिकडएहिं अक्खसुत्तमाला विव गणिज्जमाणेहि पिटूकरंडगसंधीहिं, गंगात रंगभूषणं उरकडग देतभाएणं, सुक्कसप्पसमाणाहि वाहाहिं, सिढिलकडाली व लंबतेहि य अग्गहत्थेहिं, कंपणवाइओ वित्र वेवसाणीए सीसवडीए, बम्सानवदणकमले, उभडघडामुहे, उब्बुडुनयणकोसे, जीवजीवेण गच्छइ, जीवंजीवेण चिह्न, भासं भासिता गिलाइ भासं भासमाणे गिलाइ, आसं भासिस्सामित्ति गिलाइ । से जहा - नामए - इंगालसगडिआइ बा, जहा खंदओ तहा जाब हुतासणे इव भासरासिपलिच्छपणे तवेणं तेएणं तवतेयसिरीए उवसोभेमाणे उवसोभेमाणे चिट्ठइ ॥ सू० ३८ ॥ १०९ छाया-धन्यः खलु अनगारः शुष्केण बुभुक्षेण पादजङ्घरुणा, विकृततटीकरालेन फटिकटान, पृष्टमनुथितेन उदरभाजनेन, दृश्यमानः पांशुलियटकैः, अक्षत्रमालाभिरित्र गण्यमानैः पृष्ठकरण्डकसन्धिभिः, गङ्गातरङ्गभूतेन उरकटकदेशभागेन, शुष्कसर्पसमानाभ्यां बाहुभ्यां शिथिलकटालिकाभ्यामित्र लम्बमानाभ्यां चाग्रहस्ताभ्यां, कम्पनवाति के इव वेपमानया शीर्षघटया, प्रम्लानवदन कमलः, उद्भटघटमुखः उदवडितनयनकोशो जीवजीवेन गच्छति, जीवजीवन तिष्ठति भाषां भापित्वा ग्लायति भाषां भाषमाणो ग्लायति, 'भाषां भाषिष्ये' इति ग्लायति । तदयथानामकम् - अङ्गारशकटिकेती वा यथा स्कन्दकस्तथा याव हुतागन इव भरमराशि प्रतिच्छन्नतपसा तेजसा वपस्तेजः श्रिया उपशोभमानः २ तिष्ठति ॥ मु० ३८ ॥ टीका- 'धन्नेणं अणगारेणं' इत्यत्र 'णं' इति पदद्वयं वाक्यालङ्कारार्थफम् | धन्योनामाऽनगारस्तीवतरतपश्चरणात् शुष्केण मांसशोणितरहितेन, बुभुक्षेण= बुभुक्षायोगाद्दुर्बलेन पादजङ्घरुणा चरणाद्यद्गत्रयेणोपलक्षितो भवति । तरय चरणौ, जङ्के, ऊरू च, एतान्यद्गानि तीव्रतपः समाराधनेन न्यतिदुर्बलानि संजातानीत्यर्थः । तथा विकृततटीकरा टेण, तटयां पार्श्वे करालम् = उन्नतं तेन कटिकटाहेन, कटाह मांसगोणिनरहिताविद्वनं विरूपं तन् इव= कच्छपपृष्टमित्र,
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy