SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ १०८ श्री अनुत्नरोपपातिकशास्त्रे शीर्षकं शुष्कं रूक्षं निर्मासं केवलमस्थिचर्मधमनीनां दर्शनात् प्रज्ञायते नैव मांसशोणितसद्भावेन ॥ सू० ३६॥ __ मूलम् एवं सम्वत्थ, नवरं उदरभायण-कण्ण जीहा उट्टा, एएसि अट्री न अण्णति,चम्मछिरन्ताए पण्णायइति भण्णइ ॥सू.३७॥ छाया--एवं सर्वत्र, नवरम्-उदरभाजनं की, जिहोष्ठी, एतेषां (वर्णके) अस्थि न भण्यते, चर्मशिरावत्वेन प्रज्ञायते, इति भण्यते ॥५० ३७॥ टीका-एवं सव्वत्थ' इत्यादि । एवं सर्वत्र सर्वाङ्गेषु समानतया वर्णनं विज्ञेयं, नवरं विशेषस्तु-उदरं, की, जिवा, ओप्ठौ, एतेषां वर्णने 'अस्थि' इति न भण्यतेन कथ्यते। तत्र केवलं चर्मशिरादर्शनादेवोदरादीनां स्वरूपं विज्ञायते, इति भण्यते ॥५० ३७ ॥ उक्तरीत्या धन्यनाम्नोऽनगारस्य चरणाच्यामारभ्य शिरःपर्यन्तं सोपमानं पृथक् पृथग् वणितम् । पुनरेकेनैव सूत्रेण समग्रशरीरं वर्णयति-'धण्णेणं' इत्यादि। बिना रक्त एवं मांस के शुष्क, रूक्ष हो गया था । वह मात्र हड्डी, चर्म तथा नसों का समूह मात्र ही ज्ञात होता था । सू० ३६ ॥ एवं सम्वत्थ' इत्यादि । उपरोक्त सभी अङ्गोपाङ्गो का वर्णन समान प्रकार से समझना चाहिये, परन्तु पेट, कान, जिहा तथा ओठ (होठ) में हड्डियां नहीं होती हैं, केवल ये चर्म तथा नसों द्वारा ही दीखते हैं, इस कारण इनके वर्णन में दूसरे अङ्गों की तरह हड्डियों का वर्णन नहीं समझना चाहिये । धन्यकुमार अनगार के पेट, कान जिवा तथा ओठ, रक्त एवं मांस के अभाव से केवल चमडा और नसों जाल से ही दिखाई देते थे । सू० ३७॥ ધન્ય અણગારનું મસ્તક પણ રકત માસના અભાવે શુષ્ક, રૂક્ષ થઈ ગયું હતું. તે માત્ર હાડ, ચર્મ તથા નસોના સમૂહ-માત્રથીજ દેખાતું હતું. (સૂ૦ ૩૬). "एवं सव्वत्थे' त्याEि S५२ ४३ वा म भने अपांगतु वन समान પ્રકારથી સમજી લેવું, પરંતુ પેટ, કાન, જીભ તથા હેઠમાં હાડકાં નથી હોતા. ફકત ચર્મ તથા નસો દ્વારાજ એ દેખાય છે. એટલા માટે એનું વર્ણન કરતી વખતે બીજા અગાની માફક હાડકાનું વર્ણન સમજવું નહિ. ધન્યકુમાર અણગારનું પેટ, કાન, જીભ તથા હોઠ રકત તેમજ માંસના અભાવથી ફક્ત ચર્મ અને સાજાલથીજ मातi sai. (सू० ३७)
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy