SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ अर्थबोधिनी टीका वर्ग ३ धन्यनामा अणगार शरीर वर्णनम् १०३ अपका, छिन्ना-बोटिता आतपे दत्ता-निक्षिप्ता शुष्का सती यथा परिम्लाना, एवमेव तस्य हस्ताङ्गुलयः शुकाः निर्मासशोणिताः संजाताः ॥ मु० २८॥ मूलम् धण्णस्स गीवाए° से जहा करगगीवाइ वा, कुंडि यागीवाइ वा, उच्चत्थवणएइ वा, एवामेव ॥सू० २९ ॥ छाया-धन्यस्य ग्रीवायाः०, तद्यथा-करकग्रीवेति वा, कुण्डिकाग्रीवेति वा, उच्चस्थापनकमिति वा, एवमेव० ॥ मू० २९ ॥ टीका-'धण्णस्स' इत्यादि। तस्य ग्रीवायास्तपःमभावादेवं रूपलावण्यं संजातं, यथा-करकग्रीवा, करकः कमण्डलुस्तस्य ग्रीवा, कुण्डिकाग्रीवा, कुण्डिका लघुकलशी, तस्या ग्रीवा, उच्चस्थापनकग्रीवा, उच्चस्थापनकं नाम 'कुंजा' 'सुराही'-इति भापा पसिद्धं मृण्मयपात्रं, तस्य ग्रीवा, अतिकृशा शुष्का रक्षा निर्मासाऽभवत् ॥मू० २९॥ मूलम्-धण्णस्स हणुयाए० से जहा०-लाउयफलेति वा हकुवफलेति वा, अंवगट्टियाइ वा, एवामेव ॥ सू. ३०॥ छाया-धन्यस्य खलु हनुकस्य०, तद्यथा०-अलावुफलमिति वा, हकुवफलमिति वा, आम्राष्ठिरिति वा एवमेव० ॥ मू० ३० ॥ कुमार अनगार के दोनों हाथों की ऊंगलिया अतिशय तप के कारण रक्त एवं मांसके अभावसे शुष्क, रूक्ष हो गई थीं ॥ सू० २८ ॥ 'धण्णस्स' इत्यादि । जिस प्रकार कमण्डलुकी गर्दन, छोटी कलगी की गर्दन अथवा सुराही-कूजा-की गर्दन अत्यन्त सकडी एवं पतली होती हैं, उसी प्रकार धन्यकुमार अनगार की गर्दन भी अतिशय तप के कारण मांस एवं रक्त के अभाव से कृश तथा शुष्क रक्ष हो गई थीं ॥ सू० २९ ॥ શુષ્ક થઈ જાય છે. તેવીજ રીતે ધન્યકુમાર અણગારના બન્ને હાથની આંગળીઓ અતિશય તપના કારણે રકત અને માંસના અભાવે શુષ્ક-રૂક્ષ થઈ ગઈ હતી. (સૂ) ૮) ___'धण्णस्स' त्यावीशत भनी सन, नाना ४शीयाथी २६न, અથવા કુંજાની ગરદન અત્યન્ત સાંકડી તેમજ પાતળી હોય છે, તેવી રીતે બન્યકુમાર અણુગારની ગરદન પણ અતિશય તપના કારણે માસ અને રકતના અભાવે કૃશ તેમજ २४-३६ ५७ गती (४० २८)
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy