SearchBrowseAboutContactDonate
Page Preview
Page 184
Loading...
Download File
Download File
Page Text
________________ श्री अनुत्तरोपपातिकदशाङ्गसूत्रे टीका- 'qorea' इत्यादि । तस्य धन्यनामानगारस्य हनुकं चिबुकं तपोमाहात्म्यदेवंविधं संजातं यथा - अलाबुफलं = सद्योजाततुम्बीफलं, हकुवफलं - 'हिंगोटा' इति भापाप्रसिद्धफलं आम्राष्ठिका = आम्रगुटिका 'आमगुठली' इति भाषायाम्, तद्वत् शुष्कं रूक्षं निर्मासं चिवुक्रमभवत् ॥ ० ३० ॥ सूलम् -- धण्णस्स उट्टाणं, से जहा०--सुक्कजलोयाइ वा, सिलेसगुलियाइ वा अलत्तगुलियाइ वा, एवामेव ॥ सू०३१|| छाया - धन्यस्योष्ठयोः, तद्यथा० - शुष्कजलौकेति वा, श्लेपगुटिकेति वा, अलकटिकेति वा, एवमेव० ॥ सू० ३१ ॥ टीका- ' धण्णस्स ' इत्यादि । तस्योष्ठपोस्तपःप्रभावादेवं रूपलावण्यं संजातं, यथा--शुष्कजलौका 'जोक' इति भाषायाम्, श्लेपगुटिका श्लेषः = लेपविशेषस्तस्य गुटिका, अलक्तकगुटिका, अलक्तक - लाक्षारसस्तस्य गुटिका, जलौकादीनां शुष्कत्वे सति कान्तिराहित्यं कार्यं च भवति तद्वदुभावोष्ठौ शुष्कौ क्षौ निर्मांसौ बभूवतुः ॥ सू० ३१ ॥ १०४ 'qoute' इत्यादि । तत्काल का उत्पन्न हुआ तुम्बी का फल, हकुब (हिंगोटे ) का फल अथवा आम की गुठली जिस प्रकार की होती है, उसी प्रकार धन्यकुमार अनगार की दाढी - ठुड्डी भी अत्यन्त घोर तप के कारण रक्त एवं मांस के अभाव से शुष्क एवं रूक्ष हो गई थीं ॥ सू० ३० ॥ 'धण्णस्स' इत्यादि । जिस प्रकार सूखी हुई जोंक, श्लेष (एक प्रकार का लेप ) की गोली अथवा लाख की गोली होती है उसी प्रकार अत्यन्त घोर तप के कारण धन्यकुमार अनगार के दोनों ओठ (होट) शुष्क, रूक्ष एवं निर्मास हो गये थे ॥ सृ० ३१ ॥ 'धण्णस्स' छत्याहि तरतनु उत्पन्न थयेसु तुम्मडीनु इज, डुड्डम (डिगोटा)नुं મૂળ અથવા કેરીની ગોટલી જેવા પ્રકારની હાય છે, તેવીજ રીતે ધન્યકુમાર અણુગારની ડાઢી પણ અત્યન્ત ઘાર તપના કારણે રકત અને માંસના અભાવથી શુષ્ક અને રૂક્ષ यह ग) हुती (सू० 30 ) 'धण्णस्स' प्रत्याहि, नेवी रीते सुहाय गयेस भेजो, द्वेष (भेड भतनो सेय) ની ગાળી, અથવા લાખની ગાળી હોય છે, તેવી રીતે અત્યંત ઘારતપના કારણે ધન્યકુમાર અણુગારના બન્ને હાઠે શુષ્ક, રૂક્ષ અને નિર્માસ થઈ ગયા હતા (સ્૦ ૩૧)
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy