SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ श्री अनुत्तरोपपातिकदशाङ्गसूत्रे छाया - धन्यस्य हस्तयोरिदं०, तद् यथा० - शुष्कछगणिकेति वा, वट ॥०२७॥ 4 पत्रमिति वा पलासपत्रमिति वा, एवमेव० टीका- ' घण्णस्स' इत्यादि । तस्य हस्तयोरेवं रूपलावण्यं तपश्चरणेन संजातं, यथा शुष्कगणिका - शुष्कगोमयं छाणा ' ' कंडा' इति प्रसिद्धम्, यथा वा वटपत्रम् = वटवृक्षम्य शुष्कं पत्रम्, यथा वा पलाशपत्रम् = पलाशवृक्षस्य शुष्कं पत्रम्, एवमेव तस्य हस्तौ मांसशोणितयोः शुष्कतया संजातौ ॥०२७|| सूलम् - घण्णस्स हत्थंगुलियाणं अय० से जहा० - कलायसंगिलाइ वा, मुग्गसंगलियाड़ वा, माससंगलियाइ वा तरुणिया छिष्णा आयवे दिण्णा सुक्का समाणी० एवमेव ॥ सू० २८ ॥ १०२ छाया - धन्यस्य हस्ताङ्गलिकानामिद०, तद्यथा० कला संगलिकेतित्रा, मुद्गसंगलिकेति वा, मापसंगलिकेति वा तरुणिका छिन्ना आतपे दत्ता शुष्का सती०, एवमेव० ॥ ० २८ ॥ टीका- 'घण्णस्स' इत्यादि । तस्य हस्ताङ्गुलिकानां रूपलावण्यं तपञ्चरन तथाविधं संजातं यथा कलायसंगलिका, कलायो = वृत्तचणकः, तस्य संगलिका= फलिका, मुद्गसंगलिका = मुद्गलिका, मापसंगलिका = मापफलिका तरुणिका 'धण्णस्स' इत्यादि । जिस प्रकार गोबर का सूखा हुआ छाणा (कंडा), वट वृक्ष का सूखा हुआ पत्ता अथवा पलाश ( खाखरा, ढाक) वृक्ष का सूखा हुआ पत्ता होता है, उसी प्रकार धन्यकुमार अनगार के दोनो हाथ अतिशय घोर तप के कारण मांस एवं शोणित से विहीन होकर शुष्क, रूक्ष हो गये थे || सू० २७ ॥ 'धorea' इत्यादि । जिस प्रकार मटरकी फलियां, मूंग की फलियां, उड़द की फलियां, अर्द्धपरिपक्व अवस्था में ही तोडकर धूप में सूखा देने से म्लान एवं शुष्क हो जाती हैं, उसी प्रकार धन्य 'धण्णस्स' छत्याहि प्रेम सुाध गयेस छाणां, वडनां सुधं पांडा, अथवा પલાસ [ખાખરા - ઢાંક વૃક્ષના સુકાઈ ગયેલ પાંદડા હૈાય છે, તેવીજ રીતે ધન્યકુમાર અનગારના અન્ને હાથ અતિશય ઉગ્રતપના કારણે માંસ અને લેાહીના અભાવે શુષ્ક રૂક્ષ થઈ ગયા હતા (સ્૦ ૨૭) 'धण्णस्स' छत्याहि नेवी रीते वटाशानी शीगो. भगनी शीगे, मने અડદની શી ગો, અધી પાકેલ અવસ્થામાં તેડીને તડકામાં સુકવવાથી સ્લાન અને
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy