SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ ९८ श्री अनुत्तरोपपातिकदशाङ्गसूत्रे चर्दस्य वा चरण: खुरद्वयात्मकः ऊर्श्वभागे समुन्नतोऽधस्तादनुम्नतः शुष्को रूक्षश्च भवति तद्वत्तस्य कटिप्रदेशः संजातः ॥ ० २१ ॥ सूलम्-धण्णस्स उदरभायणस्स इमेयारूवे० से जहा०सुकदतिएइ वा, भजणयकभल्लेइ वा, कटकोलंवएइ वा, एवामेव उदरं सुकं लुक्खं निम्मंसं ॥ सू० २२॥ छाया-धन्यस्योदरभाजनस्येदमेतद्रूपं०, तद्यथा०-शुष्कतिरिति वा, भर्जनककभल्लमिति वा,काष्ठकोलम्ब इति वा,एवमेवोदरं शुष्कं रूक्षं निमींसम् ।।मु०२२॥ टीका-'धण्णस्स' इत्यादि तस्य धन्यनामानगारस्योदरभाजनस्य तप:प्रभावान्मध्यभागे कृशतया तथाविधं रूपलावण्यं संजातं, यथा-शुष्कतिः आतपशुष्कं चममयजलभाजनं 'मसक' नाम्ना प्रसिद्धं, यथा वा भजनक मल्लंचणकादिभर्जनपात्रं घटादिकपरं वा, यथा वा काष्ठकोलम्बः पिष्टमर्दनपात्र 'कठोती' इति प्रसिद्धम् । शुष्कत्यादिकं यथा निम्नं गम्भीरं शुष्कं रूक्षं भवति, तद्वत्तस्योदरं शुष्कं रूक्षं निमांसमतिगम्भीरं कृशं निम्नं सजातम् ॥ मू० २२ ॥ _ 'धण्णस्स' इत्यादि । जिस प्रकार ऊंट के बच्चे का पांव, वृद्ध बैल का दो खुरवाला पांच, ऊपर से उन्नत (ऊंचा) और नीचे से अवनत (खड्डावाला) तथा रक्त मांस रहित होता है, उसी प्रकार धन्यकुमार अनगार का कटिप्रदेश भी अतिशय तप के कारण रक्त, मांस रहित अत्यन्त क्षीण शुष्क एवं रूक्ष हो गया था ॥ सू०२१ ।। 'धण्णस्स' इत्यादि । जिस प्रकार धूप में सूखी हुई चमडे की भसक, चने आदि की रोटी पकानेका तवा, अथवा आटा गूदने की कठौती, शुष्क, रूक्ष एवं अन्दरसे गहरी होती है, उसी प्रकार अतिशय उग्र तप के कारण धन्यकुमार अनगार का पेट भी रक्त एवं “धष्णस्स'त्या. वी शत टन सत्याना 41, वृध, जना ने ખરીવાલા પગ, ઉપરથી ઉચા અને નીચે ખાડાવાળા તથા રકત-માંસ-રહિત હોય છે, એવી રીતે ધન્યકુમાર અણગાર કટિ–પ્રદેશ પણ અતિશય તપને કારણે રકત-માંસ રહિત, અત્યન્ત ક્ષીણુ, શુષ્ક તેમજ રૂક્ષ થઈ ગયા હતે સૂિત્ર ૨૧] 'धण्णस्स' पत्यादि म तामा सुमेसी यांभडानी भस, या माहिनी રોટલી સેકવાની લેઢી [તોઅથવા લોટ બાંધવાની કથરોટ, શુષ્ક રુક્ષ તેમજ અંદરથી ઉંડી ગહરી) હોય છે, તેવી રીતે અતિશય ઉગ્ર તપના કારણે ધન્યકુમાર અણુગારનું
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy