SearchBrowseAboutContactDonate
Page Preview
Page 179
Loading...
Download File
Download File
Page Text
________________ अर्थवोधिनी टीका वर्ग ३ धन्यनामा अणगार शरीर वर्णनम् मूलम्-धण्णस्स पांसुलियकडयाणं इयेयारूवे० से जहा०थासयावलीति वा,पाणावलीति वा मुंडावलीति वा,एवा०॥सू०२३॥ छाया-धन्यस्य पांशुलिकाकटकयोरिदमेतद्रूपं०, तद्यथा०-स्थासकाव. लीति वा, पानावलीति वा, मुण्डावलीति वा, एवमेव० ॥ मू० २३ ॥ टीका-धण्णस्स' इत्यादि तस्य पांशुलिकाकटकयोः-पांशुलिका:= पार्थाम्थीनि तासां कटकौ कटौ समूहो, तयोरेवं रूपलावण्यं तपश्चरणेन संजातं यथास्थासकावली, स्थासका दर्पणाकृतयः पात्रविशेपाः, दर्पणा वा, तेपामुपर्युपरिस्थितानामावली पङ्क्तिः , तद्वत् स्फुटतया वामदक्षिणपार्श्वद्वये तस्यास्थिश्रेणिरेकैंकतया दृश्यते । यथा वा पानावली, अत्र पान-शब्देन पानपात्रं गृह्यते 'गिलास' इति भाषायाम् , तेपामावली, यद्वा पानं-जलं, तेपामावली जलतरगावलीत्यर्थः, तद्वत् , यथा वा मुण्डावली, मुण्डा: पशुवन्धनकीलविशेपाः, तेपामावली पङ्क्तिः , तद्वत् ।।मु० २३॥ मांस के अभाव से कृश, शुष्क, रूक्ष एवं गहरा हो गया था, अर्थात् तप के कारण पेट पीट से चिपक गया था ॥ मू० २२ ॥ 'धण्णस्स' इत्यादि । जैसे स्थासकावली-दर्पण की आकृतिवाले पानविशेष की, अथवा दर्पणकी एक के ऊपर एक रक्खी हुई पंक्ति, पाणावली पानपात्र (गिलास) की पंक्ति, अथवा मुण्डावली, स्थाणु विशेष-पशु बाधने के कीलों (खूटो) को क्रमशः एक के ऊपर एक रक्खी हई पंक्ति । जिस प्रकार ये सब भिन्न २गिने जा सकते हैं, उसी प्रकार अतिशय उग्र तप के कारण धन्य नामक अनगार की दोनों ओर की पसलियां रक्त एवं मांस के अभावसे पृथक पृथक गिनी जा सकती थीं ॥सू० २३॥ પેટ પણ રકત તેમજ માસના અભાવથી કૃશ, શુષ્ક, રૂક્ષ તેમજ ઉડુ થઈ ગયું હતું. અર્થાત્ તપના કારણે પેટ પીઠને ચાટી ગયું હતું (સૂ) ૨૨) 'धण्णस्त' वा शते स्थानापली-भसा पy) नी मातिवाा पात्र વિશેની અથવા દર્પણની એક ઉપર રાખેલી પકિત પાણીવલી–પાન પાત્ર, ગ્લાસ ની પતિ અથવા મુડાવલી સ્થાણુ વિશેષ-પશુ બાધવાના ખીલાની ક્રમશ: એક ઉપર એક રાખેલી પંકિત જે રીતે એ અલગ અલગ ગણી શકાય છે એવી રીતે અતિશય ઉગ્ર તપના કાણે ધન્યકુમાર અણગારની બન્ને બાજુની પાસળીઓ ગત તેમજ માસના અભાવથી જુદી જુદી ગણ શકાતી હતી [મૂળ ર૩]
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy