SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ अर्थवोधिनी टीका वर्ग ३ धन्यनामा अणगार शरीर वर्णनम् ९७ मूलम्-धण्णस्त ऊरुस्स० से जहाणामए-सासकरिल्लेइ वा, वोरीकरिल्लेइ वा, सल्लई०, सामली०, तरुणए छिन्ने उपहे जाव चिटइ, एवामेव धण्णस्त अरू जाव सोणियत्ताए ॥ सू०२० ॥ छाया-धन्यस्य का:०, तद्यथानामकम्-श्यामकरीरमिति वा, बदरीकरीरमिति वा, सल्लकीकरीरमिति बा, शाल्मलीकरीरमिति वा, तरूणकं छिन्नं उष्णे यावत्तिष्ठति, एवमेव धन्यस्योरू यावत् शोणिततया ।। मु० २० ॥ टीका-'धण्णस्स' इत्यादि तस्य ऊः, जानुन ऊर्बभाग अमरतयोः, तपःप्रभावादेवं रूपलावण्य संजातं यथा-श्यामकरीरं, श्यामरय=प्रियगुटक्षस्य करीरं अङ्करः, वदरीकरीरं, सल्लकीकरीरं, सल्लकी = वनरपतिविशेपः, तरय करीरम् = अङ्कुरः । शाल्मली= ' सेमल' इति भाषाप्रसिद्धो वृक्षविशेपस्तस्य करीरम् अङ्कुरः । तदेतत्तरुणकम् अपक्वं त्रोटितम् , आतपे स्थापितं सत् यथा परिम्लानं भवति तथैव धन्यनामानगारस्योरू वभूवतु ॥० २०॥ मूलम्-धण्णस्स कडिपत्तस्स इमेयारूवे० से जहा०-उट्ट-पादेति वा जाव सोणियत्ताए ॥ सू० २१ ॥ छापा-धन्यस्य कटिपत्रस्येदमेतद्रूपं० तद्यथा०-उष्ट्रपाद इति वा, जरग्दवपाद इति चा यावत् शोणितवत्तया ॥ सु० २१ ॥ टीका-'धण्णस्स' इत्यादि । तस्य धन्यनामानगाररय कटिपत्रस्य कटिप्रदेशस्य एवं रूपलावण्यं तपश्चरणेन संजातं, यथा-उष्ट्रडिम्भस्य वा वृद्धवली ___'धण्णस्स' इत्यादि. जिस प्रकार श्याम-(प्रियंगु) वृक्षका अङ्कर, बदरी (वेर) वृक्षका अङ्कुर, सल्लकी (वृक्षविशेप) का अकुर, शाल्मली (सेमल) वृक्ष का अङ्कर, अपरिपक्व अवस्था में ही तोड के धूप में सुखा देने पर म्लान एवं स्क्ष हो जाते हैं, उसी प्रकार अत्यन्त उग्र तपके कारण धन्यकुमार अनगार के ऊरू-घुटनों का ऊपरी प्रदेश (सांधल), रक्तमांस के नहीं होने से शुष्क एवं रूक्ष हो गया था |सू०२०॥ 'धण्णस्स' त्याहि म श्याम (प्रिय शु) वृक्षना २५२, [२] વૃક્ષના અકુર, સલકી વિક્ષવિશેષના અકુર, શાલ્મલી મિલ વૃક્ષના અંકુર અપરિપકવ અવસ્થામાજ તેડીને તડકામાં સુકાવી દેવાથી પ્લાન તેમજ રૂક્ષ થઈ જાય છે. એવી રીતે અત્યન્ત ઉગ્ર તપને કારણે ધન્યુકમાર અણુગાન્ના ઉ–ઢીચણના ઉપરનો ભાગ સિાથલ), રકત માંસ નહિ હોવાથી શુષ્ક તેમજ રુ થઈ ગયે હતે. (સૂ) ર૦).
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy