SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अर्धवोधिनी टीका वर्ग ३ धन्यअणगारतपश्चर्या वर्णनम् लभइ तो पाणं न लभइ, अह पाणं लभइ तो भत्तं न लभइ ॥ सू०१०॥ छाया - ततः खलु स धन्यः अनगारस्तयाऽभ्युद्यतया मयततया प्रदत्तया प्रगृहीतया एपणया एपमाणः, यदि खलु भक्तं लभते तर्हि पानं न लभते, अथ पानं लभते तर्हि भक्तं न लभते ॥ मृ० १० ॥ टीका- 'तए णं से' इत्यादि ततोऽसौ धन्यनामाऽनगारः अभ्युद्यतया= शास्त्रविहितया, प्रयततया = प्रकृष्टयत्नवत्या, प्रदत्तया दातृमदत्त वस्तुसम्वन्धिन्या, प्रगृहीतया = प्रकर्ष भावेन अनासक्त्या स्वीकृतया एपणया एपमाणः- यदि भक्तं लभते तदा न पानम्, अथ पानं लभते तदा न भक्तम् ||मृ० १०॥ मूलम् - तए णं से धण्णे अणगारे अदीणे अत्रिमणे अकसे अविसाई अपरितंतजोगी जयणघडणजोगचरिते अहापजत्तं समुदाणं पडिगाहेइ, पडिगाहित्ता काकंदीओ नयरीओ पडिनिक्खमइ, जहा गोयमो जाव पडिदंसेइ ॥ सू० ११ ॥ ८९ छाया-ततः खलु स धन्यनामानगारः - अदीनः अविमनाः, अकलुषः, अत्रिपादी, अपरितान्तयोगी, यतनघटनयोगचरित्रो यथामाप्तं समुदानं प्रतिगृह्णाति, प्रतिगृह्य काकन्दीतो नगरीतः प्रतिनिष्क्रामति, यथा गौतमो यावत्मतिदर्शयति ॥ सू० ११ ॥ टीका - de i इत्यादि ततः तथापि खलु स धन्यनामानगारः अविमनाः= प्रसन्नमानसः, अकलुपः= क्रोधाद्यावेशरहितः, अविपादी=म्लानरहितः, अपरितान्तयोगी = तनतनाटशब्दरहितः स्थिरचित्तः, यतनघटनयोगचरित्रः - यतनं प्राप्तसंयमस्य 'तए णं से' इत्यादि । शास्त्रविहित - यतनावाली, दाताद्वारा दी - गई वस्तु सम्बन्धी तथा उत्कृष्ट भाव से आसक्ति - रहित स्वीकारी हुई, ऐसी एपणासे आहार की गवेपणा करते हुए धन्य अनगार को भिक्षा में आहार मिलता है तो पानी नहीं और पानी मिलता है तो आहार नहीं || सू० १० ॥ 'तए णं से' प्रत्याहि शास्त्र - विडित यतनापासी हाता द्वारा हीधे वस्तुસમ્બન્ધી, તથા ઉત્કૃષ્ટ ભાવથી આસકિતરહિત સ્વીકારેલી એષણાથી આહારની ગવે. પણા કરતા ચકા ધન્ય અણુગારને ભિક્ષામાં આહાર મળે તે પાણી નહીં, અને પાણી મળે તે આહાર નહીં (સ્૦ ૧૦)
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy