SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ __ श्री अनुत्तरोपपातिकमूत्रे विशुद्धयथमुद्योगः, घटनम् अप्राप्तविशुद्धकुसंयमश्रेणिप्राप्त्यर्थं यत्नः, यतनघटनल क्षणा योगामनोवाकायव्यापारा यत्र तत्, एवम्भूतं चरित्रं यस्य स यतनघटन- . योगचरित्रः संयमनिष्ठासंपन्नः । यथाप्राप्तं यावन्मानं लब्धं तावदेव पर्याप्तं, समुदानं उच्चावचकुलादुपलब्धं भक्तं वा पानं वा गृहीत्वा काकन्दीनगरीतो निष्क्रम्य गौतमस्वामिवद् भगवन्तं यावत् प्रतिदर्शयति ॥ सू० ११ ॥ मूलम्-तए णं से धपणे अणगारे समणेणं भगवया महावीरेणं अब्भणुण्णाए लमाणे अमुच्छिए जाव अणज्झोववण्णे बिलमिव पण्णगएणं अप्पाणेणं आहारं आहारेइ, आहारित्ता संजयेणं तवसा अप्पाणं भावमाणे विहरइ ॥ सू० १२॥ छाया-ततः खलु स धन्यनामानगार श्रमणेन भगवता महावीरेणाभ्यनुज्ञातः सन् असूच्छितो यावद् अनध्युपपन्नो विलमिव पन्नगभूतेन आत्मना आहारं आहारयति, आहारयित्वा संयमेन तपसा आत्मानं भावयन् विहरति ।मू० १२॥ 'तए णं से' इत्यादि फिर भी वे धन्यकुमार अनगार प्रसन्न मन, कलुष-भाव रहित अर्थात् क्रोधादि आवेश रहित, विषाद भाव बिना, तनतनाट शब्दको छोडकर, स्थिर चित्त होकर, प्राप्त संयम को विशुद्धि के लिये उद्योग तथा अप्राप्त संयम की श्रेणी प्राप्त करने के लिये यत्न करते हुए तथा मन वचन काया के संयम में अतीव दृढ हो ऊंचे नीचे तथा मध्यम घरों से जितना मिला उतना ही आहार पानी ग्रहण कर काकन्दी नगरी से बाहर निकले। वहा से वे जहा भगवान् विराजमान थे वहाँ आये और श्री गौतमस्वामी की तरह भगवान् को आहार पानी दिखलाया ॥सू० ११॥ तए णं से' त्या श प त धन्यभार २मगार प्रसन्न मन, सुषભાવ રહિત અર્થાત્ ધાદિ–આવેશ–રહિત, વિષાદભાવ વિના, તનતનાટ શબ્દને છોડી, સ્થિરચિત્ત થઈ, પ્રાપ્ત સ યમની વિશુદ્ધિ માટે ઉદ્યોગ, તથા અપ્રાપ્ત-સંયમની શ્રણ પ્રાપ્ત કરવા માટે યત્ન કરતા તથા મન, વચન, કાયાના સ યમમાં અતિ થઈ ઉચ, નીચ તથા મધ્યમ ઘરેથી જેટલે મલ્યો તેટલે આહાર–પાણી આવશ્યકતાનુસારે ગ્રહણ કરી કકન્દી નગરીથી બહાર નિકળ્યા ત્યાથી તે જ્યાં ભગવાન વિરાજમાન હતા ત્યા આવ્યા અને શ્રીગૌતમસ્વામીની માફક ભગવાનને આહાર પાણી माया (सू० ११)
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy