SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ श्री अनुत्तरोपपातिकमूत्रे मूलम्-तए णं से धणे अणगारे पढमछट्रक्खमणपारणयंसि पढमाए पोरिसीए सज्झायं करेइ, जहा गोयमसामी तहेव आपुच्छड, जाव जेणेव काकंदी नयरी तेणेव उवागच्छा, उवागच्छित्ता काकंदीए नयरीए उच्चनीच० जाव अडमाणे आयंबिलं नो अणायंबिलं जाव नावखति ॥सू० ९ ॥ ___ छाया-ततः खलु स धन्यः अनगारः प्रथमपष्ठक्षपणपारण के प्रथमायां पौरुष्यां स्वाध्यायं करोति, यथा गौतमस्वामी तथैवापृच्छति, यावत् यत्रत्र काकन्दी नगरी तत्रैवोपागच्छति, उपागत्य काकन्यां नगर्यामुच्चनीच० यावदटन आचामाम्लं नो अनाचामाम्लं यावन्नावकाङ्क्षते ॥ मू० ९ ॥ टीका-ततः स धन्यनामाऽनगारः प्रथमपष्ठतपसः पारणादिवसे प्रथमपौरुष्यां रवाध्यायं कृत्वा गौतमस्वामिवद् भिक्षाचरणार्थ भगवन्तं पृच्छति, भगवतः श्रीमहावीरस्याज्ञां समादाय भिक्षाथै काकन्दी नगरी जगाम । तत्रोच्चनीचमध्यमकुले भिक्षार्थ पर्यटन केवलमाचामाम्लं भिक्षां काङ्क्षते नत्वनाचामाम्लभिक्षाम् ।।मु० ९॥ मूलम्-तए णं से धण्णे अणगारे ताए अशुज्जयाए पययाए पयत्ताए पग्गहियाए एसणाए एसमाणे, जइ णं भत्तं तए णं से इत्यादि । धन्यकुमार अनगार बेले २ तप के, पहिले परने के दिन प्रथम प्रहर में स्वाध्याय कर श्री गौतम स्वामी के लमान सिक्षार्थ जाने के लिये भगवान से पूछा और जगवान महावीर की आज्ञा प्राप्तकर वे काकन्दी नगरी में पधारे । वहाँ ऊंचे नीचे तथा मध्यम कुलों में शिक्षार्थ भ्रमण करते हए आयस्किल के लिये लूखा आहार की गवेषणा करते हैं परन्तु सरस आहार लेने को अभिलाषा नहीं करते ॥ सू० ९॥ __'तए णं से प्रत्याहि धन्यछमा२ असार ७४ ७४ तपना प्रथम पा२शाना દિવસે, પ્રથમ પ્રહરમાં સ્વાધ્યાય કરી શ્રી ગૌતમ સ્વામીની માફક ગોચરી જવા માટે ભગવાનને પૂછે છે, ભગવાન મહાવીરની આજ્ઞા પ્રાપ્ત કરી તે કાકન્દી નગરીમા પધાર્યા, ત્ય ઉચ નીચા તથા મધ્યમ કુળમાં ભિક્ષાર્થ ભ્રમણ કરતા આ બિલ માટે લુખા આહારની ગવેષણ કરે છે પરંતુ સરસ આહાર લેવાની જરા પણ ઈચ્છા કરતા नथी. (१०८)
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy