SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ अर्थबोधिनी टीका वर्ग ३ धन्यकुमारवर्णनम् पाणि पिण्हावेइ । बत्तीसओ दाओ जाव उप्पिंपासाय० फुईतेहिं जाव विहरइ ॥ सू० ३ ॥ छाया-ततः खलु सा भद्रा सार्थवाही धन्यं दारकमुन्मुक्तवालभावं यावद् भोगसमर्थ विज्ञाय द्वात्रिंशतं प्रासादावतंसकान कारयति अभ्युद्गतानुच्छितान् यावत् तेपी मध्ये एकं भवनमनेकस्तम्भशतसंनिविष्टं, यावद् दात्रिंशत इभ्यवरकन्यकानामेकदिवसे पाणि ग्राहयति । हात्रिंशत्को दायो यावदुपरि मासाद० स्फुटद्भिः यावद् विहरति ॥ सु० ३ ॥ टीका-'लए णं सा' इत्यादि । ततः तदनन्तरं खलु-निश्चयेन सा सार्थवाही भद्रा धन्य धन्यकुमारनामधेयं दारकं-निजपुत्रम् उन्मुक्तवालमा अतिक्रान्त वाल्यावस्थं यावत् भोगसमर्थ च विज्ञाय अभ्युद्गतोच्छ्रितान् अत्युनतान् नमःस्पर्शिन इत्यर्थः, द्वात्रिंशतं प्रासादावतंसकान श्रेष्टपासादान कारयति, यावत् तेषां मध्ये अनेकस्तरमशतसन्निविष्टम् अनेके = अनेकमकारा नानावणदेदीप्यमानचाकचिक्यचञ्चचक्षुश्चित्तालादजनकमणिगतविचित्रशिल्परचनामुशोभिता पे रतम्माःसुवर्णमयस्तम्भाः , तेषां शतैः संनिविष्ट-समन्वितम् एकं भवन मासादं कारयतीत्यनेनान्वयः, यावत् द्वात्रिंशत इभ्यवरकन्यकानां महाश्रेष्ठिकन्यकानां पाणिमेकदीवसे ग्राहयति । महाश्रेष्ठिनां द्वात्रिंशत्कन्यकाभिः सबैकस्मिन्नेव दिवसे 'तए णं सा' इत्यादि । तदनन्तर उस भद्रा सार्थवाहीने अपने पुत्र धन्यकुमार को बाल्यावस्था का उल्लङ्घन कर युवावस्थामें आया हुआ तथा भोगसमर्थ जानकर बत्तीस अत्यन्त उन्नत गगनचुम्बी श्रेष्ठ शासाद निर्माण कराये। उन भवनों के मध्य में एक सुन्दर सवन, देदीप्यमान विविध वर्णवाली मणियों से खचित, शिल्पकौशल से युक्त, नेत्र तथा मन को आह्लादित करनेवाले सुन्दर अनेक प्रकार के सुवर्णस्तम्भों से युक्त था। बाद में उस भद्रा सार्थवाहीने (३२) बत्तीस इभ्य सेठोंकी कन्याओंसे एक दिनमें धन्यकुमारका विवाह कराया ।। ___ 'तए णं सा' त्याह, ते पछी भद्रा सार्थवाही पाताना पुत्र धन्यमारने બાલ્યાવસ્થા એળગી યુવાવસ્થામાં આવેલ તથા ભેગસમર્થ જાણે બત્રીસ અત્યન્ત ઉચા ગગનચુંબી શ્રેષ્ઠ ભવન નિમણુ–તેયાર કરાવ્યા, તે ભવનના મધ્યમાં એક સુન્દર ભવન, દેદીપ્યમાન વિવિધ વર્ણવાળા મણિઓથી જડેલ, શિલ્પ કૌશલ્ય ચુત, નેત્ર તથા મનને અલાદિત કરવાવાળા સુન્દર અનેક પ્રકારનાં સુવર્ણ સ્તંભેથી યુક્ત હતુ.
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy