SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ श्री अनुत्तपिपातिकमुत्रे कान्तः कमनीयः । प्रियदर्शना दर्शकजनचित्ताहादकं दर्शनम् अवलोशन स तथोक्तः । अत एव सुरूपः सातिशायिरूपलावण्यवान, रूपेण लावण्यस्याप्युपलक्षितत्वात् । तथा पञ्चधात्रीपरिगृहीतः पञ्चविधधात्रीप्रतिपालितः । तद्यथा-शीरधात्री, धात्री पञ्चविधा-यथा-(१) श्रीरधात्री स्तन्यपायिका, (२) मजनयात्री र नापिका, (३) मण्डनधात्री वस्त्राभरणपरिधापिका, (४) क्रीडनधात्री-खेलनकूदनादिकारयित्री, (७) अङ्कधानीकोडवाहिनी च । यथा महावल:-महावलकुमारवर्णनवत् धन्यकुमारस्य वर्णनं विजेयम्, पावत् द्वासप्तति कला अधीतवान् । पुनः-यावत् अलं-परिपूर्णः भोगसमर्थः, भोगाः शब्दादयस्तेपु-समर्थो जातश्चाप्वभूत, धन्यकुमारो यौवनं प्राप्त इत्यर्थः ।।१० २।। मूलम्-तए णं सा भद्दा सत्थवाही धणं दारयं उम्मूकबालभावं जाव भोगसमत्थं विजाणित्ता बत्तीसं पासायचसिए कारेइ, अभुग्गयमूलिए जाव तेसिं मज्झे एगं भवणं अणेगखंभसयसन्निविट्रं जाव बत्तीसाए इब्भवरकन्नगाणं एगदिवसेणं यह धन्यकुमार पांच प्रकार की धाइयोडारा पाला गया था । (१) क्षीरधात्री-दूध स्तन-पान करानेवाली । (२) मजनधात्री-स्नान करानेवाली (३) भण्डनधात्री-वस्त्र आभूपण पहिनानेवाली, (४) क्रीडनधात्री-खेल कूद करानेवाली, और(५)अङ्कधात्री-गोदमें लेनेवाली धाई। धन्यकुमार का शेष वर्णन बहत्तर (७२) कलाओं के अध्ययन से लेकर जब तक वे शब्दादि विपयों के भोगों में समर्थ हुए अर्थात् यौवनावस्था को प्राप्त हुए वहा तक का वर्णन-श्री भगवतीसूत्र में कहे गये महाबलकुमार के वर्णन के समान जानना चाहिये ॥ सू० २ ॥ ( આ ધન્યકુમારનું પાંચ પ્રકારની ધાઈમાતાઓ દ્વારા પાલન કરવામાં આવેલ હતુ . भ-(१) क्षीरधात्री-हूध धवरावनारी. (२) मनियात्री-स्नान शवावाणी (3) મડનધાત્રી–વસ્ત્રાભૂષણ પહેરાવવાવાળી (૪) કીડનધાત્રી ખેલાવવા–કુદાવવાવાળી અર્થાત २भावावाणी, (५) म४यात्री- मां देवापाणी घा. ધન્યકુમારનું શેષ વર્ણન–બહેતર ૭૨ કળાઓના અધ્યયનથી માંડી જ્યા સુધી શબ્દાદિ વિના ભેગોમાં સમર્થ થયા અર્થાત યૌવનાવસ્થાને પ્રાપ્ત થયા ત્યાં સુધીનું વર્ણન શ્રી ભગવતીસૂત્રમાં કહેલ મહાબલકુમારના વર્ણનની માફક જાણવું
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy