SearchBrowseAboutContactDonate
Page Preview
Page 133
Loading...
Download File
Download File
Page Text
________________ अर्थवोधिनी टीका वर्ग ३ धन्यकुमारवर्णनम् कीर्णा-विस्तीर्णानि-विस्तृतानि, विपुलानि-बहनि भवनानि-गृहाः, शयनानितल्यानि, आसनानि पीठादीनि, यानानि गन्त्रीप्रभृतीनि, बान्नानि-तुरगादयः, तैराकी-समन्विता । बहुधनबहुजातरूपरजता-बहु-विपुलं धनं-गणिमधरिमादि यस्याः सा बहुधना, बहु-विपुलं जातरूपवर्ण, रजतं रूप्यं यस्याः या वहुजातरूपरजता, बहुधना चासी बहुजातरूपरजता चेति बहुधनवहुजातरूपरजता । आयोगप्रयो गलप्रयुक्ता-आ-समान्तात् योजनं द्विगुणादिलामार्थ त्यादी. नाम् ऋणग्राहकेभ्यो नियोजनमायोगः, तस्य प्र-प्रकर्षण योजनम् उपायचिन्तनं प्रयोगः यहा आयोगेन-द्विगुणादिलिसया प्रयोग ऋणग्राहकाणां मविधे द्रव्यरय वितरणमायोगप्रयोगः, स संप्रयुक्त प्रवर्तितो यया, तस्मित् वा संप्रयुक्ताचलग्ना या सा आयोगप्रयोगसंप्रयुक्ता नीत्या द्रव्योपार्जनमत्तेत्यर्थः । विदिनविपुलभक्तपाना=भक्तं च पान च भक्तपाने, विपुले च ते भक्तपाने विपुलभक्तपाने, वि-विगेपेण छर्दिते भोजनारगिण्टे भवतपाने यस्याः सा विच्छर्दिनविपुल भक्तपाना । बहुदासीदासगोमहिपगवेलकमभूता-दास्यश्च दासाच गावश्च महिपाश्च गवेलका-उरभ्राश्चेति दासीदारागोमहिपगवेलकाः, अत्र बहुशब्दः प्रतार्थरतेन-बहवः प्रशस्ताश्च ते दासीदासगोमहिपगवेलका इति बहुदासीदासगोमहिपगवेलकाः, ते प्रभूताः प्रचुरा यस्याः या बहुदासीदासगोमहिपगवेलकरथ आदि और वाहन-घोडा, हाथी आदि थे। उसके बहुत धनगणिम धरिम आदि, तथा बहुत चाँदी सोना थे। उसने अपना धन विगुणित लामपर न्यायपूर्वक कर्जलेनेवाले मनुष्यों में तथा व्यापार में लगा रक्खा था । उसके यहां सबके भोजन कर लेने याद बहुत भक्त-पान अवशिष्ट रहता था और वह अवशिष्ट भक्तपान गरीबों को दिया जाता था। उसके आज्ञाकारी बहुत दास-दासी थे और बहुतसे जानिमन्त गाय, बैल, भसभंसा, भेड आदि उसके पास थे। वह उस नगरमें अत्यन्त प्रतिष्ठित एवं सम्माननीय श्री । ગાડી, રથ આદિ, વાહન-ઘોડા, હાથી આદિ હતા તેને ઘાગ ધન-ગણિમ મિ આદિ, તથા ઘણુ ચાદી, સેનુ હતુ, તેણે પિતાનુ ધન બેવડા લાભ ઉપર ન્યાયપૂર્વક કર્જ લેવાવાળા મનુષ્યમાં તથા વ્યાપારમાં લગાવી રાખ્યું હતું તેને ત્યા સહુએ જમી લીધા પછી પણ ઘણુ ભક્ત–પાન વધતુ હતુ, અને તે વધેલું ભકત–પાન ગરીબોને આપવામાં આવતુ હતુ તેને આજ્ઞાકારી દાસ દાસી અને જતિવત ગાય, બળદ, ભેશ, પાડા, ગાડર આદિ ઘણા હતા, તે ભદ્રા રાજગૃહ નગરમાં ઘણું પ્રતિષ્ઠિત અને સન્માનનીય હતી
SR No.009333
Book TitleAnuttaropapatik Sutram
Original Sutra AuthorN/A
AuthorGhasilal Maharaj
PublisherA B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
Publication Year1959
Total Pages228
LanguageHindi, Sanskrit
ClassificationBook_Devnagari & agam_anuttaropapatikdasha
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy